"सदस्यः:Vibhijain/main2" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
{| width="100%" border="0" cellspacing="0" cellpadding="0" style="margin-top:.3em" | width="54%" valign="top" style="backgr... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः ११: पङ्क्तिः ११:
{|
{|
|}
|}
| width="45%" valign="top" style="background:#FFF; border:1px solid #abcdef"|
| width="50%" valign="top" style="background:#FFF; border:1px solid #abcdef"|
{{User:Vibhijain//box template1
{{User:Vibhijain//box template1
|captionbar=Lightblue.jpg
|captionbar=Lightblue.jpg

१३:३९, २१ नवेम्बर् २०११ इत्यस्य संस्करणं

सुभाषितम्
दूरीकरोति दुरितं विमलीकरोति

चेतश्चिरन्तनमघं चुलुकीकरोति
भूतेषु किञ्च करुणां बहुलीकरोति
सत्सङ्गतिः कथय किं न करोति पुंसाम्।

सु.भा. - सत्सङ्गतिप्रशंसा (९१/३०)

लोके सर्वेषां जनानां स्नेहिताः भवन्ति एव। तेषु स्नेहितेषु सज्जनानां संख्या तु न्यूना एव। यतः स्वार्थपराः एव अधिकाः सन्ति लोके। तथापि अस्माभिः सज्जनानां सहवासः एव करणीयः इति वदन् सुभाषितकारः तत्र कारणमपि वदति - सज्जनानां सहवासेन पुरुषाणां मनसि स्थिताः दुष्टाः विचाराः दूरं गच्छन्ति। मनः शुद्धं भवति। पुरा कृतं पापमपि भस्म भवति। अपि च प्राणिनां विषये दया अधिका भवति। अतः सज्जनानां स्नेहः मनुष्याणां किं वा न करोति ? अर्थात् सर्वविधानि मङ्गलानि अपि जनयति।


"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Vibhijain/main2&oldid=144447" इत्यस्माद् प्रतिप्राप्तम्