"सदस्यः:Vibhijain/main" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः ९: पङ्क्तिः ९:
}}
}}
|}
|}
<!-- "अक्षरमाला अनुक्रमणिका" आरम्भः -->
{| id="mp-welcomebox" style="margin:1px 0 0 0; width:100%; background:none;"
| class="MainPageBG" style="width:100%; border:1px solid #cedff2; background:#f5faff; vertical-align:top; color:#000;"|
{| style="vertical-align:top; background:#f5faff; color:#000; width:100%"
|-
|{{अक्षरमाला अनुक्रमणिका}}
|}
|}
<!-- "अक्षरमाला अनुक्रमणिका" समाप्तम् -->
{| width="100%" border="0" cellspacing="0" cellpadding="0" style="margin-top:.3em"
{| width="100%" border="0" cellspacing="0" cellpadding="0" style="margin-top:.3em"
| width="54%" valign="top" style="background:#FFF; border:1px solid #abcdef"|
| width="54%" valign="top" style="background:#FFF; border:1px solid #abcdef"|
पङ्क्तिः ९५: पङ्क्तिः ८६:
|title=संस्कृतभाषासहायी
|title=संस्कृतभाषासहायी
|content={{मुख्यपृष्ठं - संस्कृतभाषासहायी}}
|content={{मुख्यपृष्ठं - संस्कृतभाषासहायी}}
}}
|}
{| width="100%" border="0" cellspacing="0" cellpadding="0" style="margin-top"
| width="99%" valign="top" style="background:#FFF; border:1px solid #abcdef"|
{{User:Vibhijain//box template1
|captionbar=Lightblue.jpg
|icon=Nuvola filesystems folder font.png
|title=अक्षरमाला अनुक्रमणिका
|content={{अक्षरमाला अनुक्रमणिका}}
}}
}}
|}
|}

१५:५१, २१ नवेम्बर् २०११ इत्यस्य संस्करणं

स्वागतम्!

संस्कृतविकिपीडियायां सम्प्रति १२,१५४ लेखाः सन्ति।

संस्कृतविकिपीडिया संस्कृतभाषायां विद्यमानः स्वतन्त्रः विश्वकोशः। विकिपीडियानामा विश्वकोशोऽयं बह्वीषु भाषासु उपलभ्यते। अस्य सम्पादनं भवद्भिः स्वयमेव कर्तुं शक्यते। सम्पादनविषये साहाय्यार्थं 'लेखसाहाय्यम्' पश्यन्तु। टङ्कनार्थं 'टङ्कनसाहाय्यम्' पश्यन्तु। एतावता १२,१५४ लेखाः लिखिताः सन्ति।
२०२४ मार्च् २९
सङ्गणकीयशब्दाः शूलयन्ति किम्? उपयुज्यताम् -आङ्ग्लसंस्कृतसङ्गणकशब्दकोशः।    
प्रमुखः लेखः
गीतोपदेशः

भगवद्गीता भगवतः गीता भगवद्गीता। एतस्य गीतोपदेशः इत्यपि नामान्तरं वर्तते। श्रीकृष्ण: अत्र उपदेशकः श्रोता अर्जुनः। हैन्दवानां धर्मग्रन्थत्वेन विद्यते एषा भगवद्गीता। गीतायाम् अष्टादश अध्यायाः सन्ति। अस्य मोक्षशास्त्रम् इत्यपि नाम वर्तते। प्रत्येकस्यापि अध्यायस्य पृथक् नाम वर्तते। कृष्णार्जुनयोः संवादानुसारम् अध्यायाः विभक्ताः। श्रीमदभगवद्गीताख्यं शास्त्रं वैदिकवाङ्मये सम्पूर्णवेदस्थानीयमिति शास्त्रविदां मतम्। वेदवत् त्रिकाण्डात्मकत्वात्, समस्तवेदार्थसारसंग्रहभूतत्वात्, सर्वशास्त्रमयत्वात्, सर्वसाधारणलोकोपकारकत्वाच्च। प्रसिद्धिश्चैतादृश्येव –

गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः।
या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता ॥ (अधिकवाचनाय »)
सुभाषितम्
सर्पाः पिबन्ति पवनं न च दुर्बलास्ते

शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति।
कन्दैः फलैर्मुनिवरा गमयन्ति कालं
सन्तोष एव पुरुषस्य परं निधानम् ॥

पञ्चतन्त्रम् २/१५६

सामान्यतः जनाः चिन्तयन्ति यत् जगति दृश्यमानानि वस्तूनि एव लक्ष्यसिद्धौ प्रमुखं पात्रं वहन्ति इति। किन्तु तत् न सत्यम् इति एतैः उदाहरणैः ज्ञायते - सर्पाः वायोः सेवनमात्रेण जीवन्ति चेदपि ते न दुर्बलाः। शुष्कानि तृणानि खादन् गजः अरण्ये अत्यन्तं बलवान् भवति। कन्दमूलानि खादन्तः एव ऋषयः सर्वेषां मार्गदर्शकः सन्तः तिष्ठन्ति। अतः सन्तोषः एव पुरुषस्य परमं धनम् अस्ति न तु अन्यद् किमपि।


ज्ञायते किं भवता ?

एकैकस्य वेदस्य चत्वारः भागा: -

  1. संहिता
  2. ब्राह्मणम्
  3. आरण्यकम्
  4. उपनिषत्
प्रमुखं चित्रम्
इगुवास्सुजलपातः
इगुवास्सु जलपातः (पुर्तगाली: Cataratas do Iguaçu; स्पैनिश: Cataratas del Iguazú; इगुवासु एवम् इगुवाझ् अन्यनामानि) दक्षिण-अमेरिकाभूभागस्य ब्रेजिल- अर्जेण्टिनादेशयोः सीमामध्ये प्रवहति इगुवास्सुनदी। तस्याः अनेके समूहजलपाताः सन्ति। विश्वस्य नैसर्गिक-अद्भुतेषु अन्यतमम् इति परिगणयन्ति। एते जलपाताः इगुवस्सुनदीम् उपरितनीय-इगुवास्सु एवम् अधस्तरीय-इगुवास्सु इति विभाजयन्ति। बाह्यप्रपञ्चं प्रति अस्य जलपातस्य परिचयश्रेयः बोसेल्लि नामकस्य युरोपीयस्य भवति।
विश्वविज्ञानकोशः
भाषा साहित्यं

भाषाशास्त्रम्संस्कृतम्व्याकरणम्वेदःउपनिषदः

  गणितम्

संख्याबीजगणितम्अङ्कगणितम्त्रिकोणमितिःज्यामितिःकलनम्स्थितिगणितम्भारतीयगणितम्गणितज्ञाः

शास्त्रम्

भौतिकशास्त्रम्रसायनशास्त्रम्जीवशास्त्रम्भूमिशास्त्रम्ज्योतिःशास्त्रम्

साङ्केतिकविद्या

अभिनिर्मितिःयन्त्राभिनिर्मितिःवैद्युत साङ्केतिकविद्याविद्युत्कण साङ्केतिकविद्याआकाश साङ्केतिकविद्या

भूमिशास्त्रम्

भूमिःमहाद्वीपःसागरःपर्वतःअग्निपर्व‌तःनदीसमुद्रःवनम्तडागःविपत्तिः

समाजः

समाजशास्त्रम्राष्ट्रतन्त्रम्अर्थशास्त्रम्

तत्त्वज्ञानम्

दर्शनानिनास्तिकदर्शनानिआस्तिकदर्शनानि

धर्मः

हिन्दुधर्मःइस्लाममतम्सिक्खमतम्क्रैस्तमतम्बौद्धदर्शनम्जैनदर्शनम्

इतिहासः

इतिहासःयुद्धम्चक्रवर्तिनःनागरिकता

जीवनचरितम्

जीवनचरितम्शास्त्रज्ञःशास्त्रज्ञालेखकःलेखिकाकवि:कवयत्रीसंगीतज्ञःसंगीतज्ञागायकःगायिकानर्तकःनर्तकीअभिनेताअभिनेत्री

कला संस्कृतिः च
ललितकलाकाव्यम्• सङ्गीतम्नाटकम्नाट्यम्चलचित्रम्दूरदर्शनम्अन्नम्अन्त‍‍र्जालम्

क्रीडा केली च

क्रीडाःकेलीक्रिकेट्पादकन्दुकम्चतुरङ्गम्

विकि समाजः

विकि वर्तमानम्

प्रकल्प-तथ्या:

विकिपीडिया ज्ञप्ति - विकिमीडिया - सम्पर्कः (Contact us (link to English Wikipedia)) - विचारमण्डपम् - वार्ता - Utilities (आंग्लभाशा: आवृत्ति)- मिडियाविकि सोफ्टवेर - स्थितिगणितम्


अक्षरमाला अनुक्रमणिका
फलकम्:अक्षरमाला अनुक्रमणिका
भ्रातृपरियोजनाः

विकिपीडियायाः आतिथेयत्वे विकिमीडिया फौण्टेषन् नाम लाभरहितं संघटनं कृतमस्ति। एतेन अन्येऽपि विविधाः परियोजनाः आयोजिताः सन्ति।

संस्कृतभाषा-परियोजनाः

आंगलेयभाषा परियोजनाः

विकिपीडिया भाषाः

विकिपीडियायाः आतिथेयत्वे विकिमीडिया फौण्टेषन् नाम लाभरहितं संघटनं कृतमस्ति। एतेन अन्येऽपि विविधाः परियोजनाः आयोजिताः सन्ति।

संस्कृतभाषा-परियोजनाः

आंगलेयभाषा परियोजनाः



"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Vibhijain/main&oldid=144462" इत्यस्माद् प्रतिप्राप्तम्