"गृहस्थाश्रमः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
द्वितीयो गृहस्थाश्रमः सर्वेषु आश्रमेषु श्रे... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः ७: पङ्क्तिः ७:
*[http://www.grihasta.com Grihasta.com]
*[http://www.grihasta.com Grihasta.com]
*[http://www.krishnamarriage.com/Grihastha_Ashram.php Grihastha Ashram]
*[http://www.krishnamarriage.com/Grihastha_Ashram.php Grihastha Ashram]
[[वर्गः:आश्रमव्यवस्था]]

[[en:Grihastha]]
[[en:Grihastha]]
[[lt:Grihastha]]
[[lt:Grihastha]]

०७:३९, २९ नवेम्बर् २०११ इत्यस्य संस्करणं

द्वितीयो गृहस्थाश्रमः सर्वेषु आश्रमेषु श्रेष्ठः इति प्रतिपादितं शास्त्रकारैः । यतः अस्मिन् एव आश्रमे धनम् अर्जयित्वा अन्यान् त्रीन् आश्रमान् पोषयित्वा समाजधारणायाः कार्यं सम्पादयति गृहस्थः । यावन्तश्च सुखोपभोगाः अभिलषिता मनुष्यस्य तेषां सर्वेषां यथावद् अनुभवः अनुमतः अस्मिन्नेव आश्रमे । अत्रैव विवाहबन्धने प्रविश्य स्त्रीसुखम् आस्वाद्य पुत्रादीन् उत्पाद्य तांस्तान् इन्द्रियविषयान् उपभुज्य आत्मा संतोषयितव्यः किन्तु एतत् सर्वं न अनिर्बन्धम् उपभोक्तव्यम् । अपि तु समाजहितस्य अविरोधेन साधयितव्यम् इति उपदिष्टं शास्त्रकारैः । तदर्थम् एतादृशानि कर्तव्यानि विहितानि येन तादृशं समाजहितसाधनं अनायासेन सम्पद्येत । महाभारते गृहस्थस्य कर्तव्यानि एवम् उपवर्णितानि –

धर्मागतं प्राप्य धनं यजेत् दद्यात् सदैवातिथीन् भोजयेच्च ।
अनाददानश्च परैरदत्तं सैषा गृहस्थोपनिषद् पुराणी ॥ आदि.९१३ ॥

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=गृहस्थाश्रमः&oldid=145763" इत्यस्माद् प्रतिप्राप्तम्