"वानप्रस्थाश्रमः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
गृहस्थाश्रमे सर्वान् सुखभोगान भुक्त्वा किन्... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः ३: पङ्क्तिः ३:
: ''देवतातिथिपूजा च धर्मोऽयं वनवासिनाम् ।''
: ''देवतातिथिपूजा च धर्मोऽयं वनवासिनाम् ।''
==बाह्यसम्पर्कतन्तुः==
==बाह्यसम्पर्कतन्तुः==
[[वर्गः:आश्रमचतुष्टयम्]]

[[en:Vanaprastha]]
[[en:Vanaprastha]]
[[et:Vanaprastha]]
[[et:Vanaprastha]]

०७:४३, २९ नवेम्बर् २०११ इत्यस्य संस्करणं

गृहस्थाश्रमे सर्वान् सुखभोगान भुक्त्वा किन्तु तेषु आसक्तिम् अकृत्वा इन्द्रियशक्तिषु शिथिलीभूतासु तृप्तात्मना गार्हस्थ्यभारं पुत्रेषु निक्षिप्य वनं समाश्रीयते । सोऽयं तृतीयो वानप्रस्थाश्रमः । अत्र वनं समाश्रित्य स्वकर्तव्यपालनपुरः सरं चतुर्थाश्रमस्य पूर्वसिध्दता कर्तव्या अथवा व्यक्तिगतजीवनानुरागम् अपास्य तीर्थयात्रादेशपर्यटनादिद्वारा अथवा समाजसेवा एव नारायणसेवा इति मत्वा समष्टिहिताय प्रयतितव्यम् । तत्र अग्निपुराणे (१६०-३) एवम् उक्तम्-

देवतातिथिपूजा च धर्मोऽयं वनवासिनाम् ।

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=वानप्रस्थाश्रमः&oldid=145768" इत्यस्माद् प्रतिप्राप्तम्