"यतन्तो योगिनश्चैनं..." इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
thumb|right|300px|गीतोपदेशः :'''यतन्तो योगिनश्चैन... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) clean up, replaced: मूलश्लिकाः → मूलश्लोकाः, http://wikisource.org/wiki/भगवद्गीता → http://sa.wikisource.org/wiki/भगवद्गीता using AWB
पङ्क्तिः २: पङ्क्तिः २:
:'''यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।'''
:'''यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।'''
:'''यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ ११ ॥'''
:'''यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ ११ ॥'''



==पदच्छेदः==
==पदच्छेदः==
पङ्क्तिः १५: पङ्क्तिः १४:
:अवस्थितम् = विद्यमानम्
:अवस्थितम् = विद्यमानम्
:अकृतात्मानः = असंस्कृतात्मानः
:अकृतात्मानः = असंस्कृतात्मानः
:अचेतसः = अविवेकिनः ।
:अचेतसः = अविवेकिनः ।


==तात्पर्यम्==
==तात्पर्यम्==
पङ्क्तिः २१: पङ्क्तिः २०:
==सम्बद्धसम्पर्कतन्तुः==
==सम्बद्धसम्पर्कतन्तुः==
*[http://sa.wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लोकाः)

*[http://wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लिकाः)
*[[भगवद्गीता]]
*[[भगवद्गीता]]

[[वर्गः:प्रस्थानत्रयम्]]
[[वर्गः:प्रस्थानत्रयम्]]
[[वर्गः:हिन्दूधर्मः]]
[[वर्गः:हिन्दूधर्मः]]

[[en:Bhagavad Gita]]
[[ar:البهاغافاد غيتا]]
[[ar:البهاغافاد غيتا]]
[[bg:Бхагавад гита]]
[[bg:Бхагавад гита]]

०८:५९, १ डिसेम्बर् २०११ इत्यस्य संस्करणं

गीतोपदेशः
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ ११ ॥

पदच्छेदः

यतन्तः योगिनः च एनं पश्यन्ति आत्मनि अवस्थितम् यतन्तः अपि अकृतात्मानः नैनं पश्यन्ति अचेतसः ॥ ११ ॥

अन्वयः

यतन्तः योगिनः च एनम् आत्मनि अवस्थितं पश्यन्ति । यतन्तः अपि अकृतात्मानः अचेतसः एनं न पश्यन्ति ।

पदार्थः

यतन्तः = प्रयत्नवन्तः
योगिनः = समाहितचित्ताः
अवस्थितम् = विद्यमानम्
अकृतात्मानः = असंस्कृतात्मानः
अचेतसः = अविवेकिनः ।

तात्पर्यम्

ध्यानादिभिः सततं प्रयतमाना एव ज्ञानिनः देहे वर्तमानमिमं द्रष्टुं शक्नुवन्ति । किन्तु शास्त्रदिभिः प्रयतमाना अपि कश्मलचित्ताः देहे वर्तमानमपि इमं द्रष्टुं न शक्नुवन्ति ।

सम्बद्धसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=यतन्तो_योगिनश्चैनं...&oldid=148080" इत्यस्माद् प्रतिप्राप्तम्