"लभन्ते ब्रह्मनिर्वाणम्..." इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) gen fixes using AWB
पङ्क्तिः २३: पङ्क्तिः २३:


==बाह्यसम्पर्कतन्तुः==
==बाह्यसम्पर्कतन्तुः==

[[वर्गः:कर्मसंन्यासयोगः]]


[[ar:البهاغافاد غيتا]]
[[ar:البهاغافاد غيتا]]

१६:००, ६ डिसेम्बर् २०११ इत्यस्य संस्करणं

गीतोपदेशः
लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ २५ ॥

पदच्छेदः

लभन्ते ब्रह्मनिर्वाणम् ऋषयः क्षीणकल्मषाः छिन्नद्वैधाः यतात्मानः सर्वभूतहिते रताः ॥ २५ ॥'

अन्वयः

क्षीणकल्मषाः छिन्नद्वैधाः यतात्मानः सर्वभूतहिते रताः ऋषयः ब्रह्मनिर्वाणं लभन्ते ।

पदार्थः

क्षीणकल्मषाः = नष्टपापाः
छिन्नद्वैधाः = अपगतसंशयाः
यतात्मानः = जितेन्द्रियाः
सर्वभूतहिते = सर्वभूतसुखे
रताः = आसक्ताः
ऋषयः = मुनयः
ब्रह्मनिर्वाणम् = मोक्षम्
लभन्ते = प्राप्नुवन्ति ।

तात्पर्यम्

येषां पापानि विनष्टानि सन्ति, संशयाः च विनष्टाः, चित्तं च नियन्त्रितम् अस्ति, ये सर्वभूतानां हिते रताः सन्ति ते ब्रह्मवेत्तारः ऋषयः मोक्षं प्राप्नुवन्ति ।

बाह्यसम्पर्कतन्तुः