"इहैव तैर्जितः सर्गो..." इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पङ्क्तिः ३३: पङ्क्तिः ३३:


[[वर्गः:कर्मसंन्यासयोगः]]
[[वर्गः:कर्मसंन्यासयोगः]]

[[ar:البهاغافاد غيتا]]
[[bg:Бхагавад гита]]
[[bn:ভগবদ্গীতা]]
[[ca:Bhagavad Gita]]
[[cs:Bhagavadgíta]]
[[da:Bhagavad Gita]]
[[de:Bhagavad Gita]]
[[el:Μπαγκαβάτ Γκίτα]]
[[eo:Bhagavadgitao]]
[[es:Bhagavad-gītā]]
[[et:Bhagavadgītā]]
[[fa:بهگود گیتا]]
[[fi:Bhagavad Gita]]
[[fr:Bhagavad-Gītā]]
[[fy:Bagavad Gita]]
[[gu:ગીતા]]
[[he:בהגאוואד גיטה]]
[[hi:श्रीमद्भगवद्गीता]]
[[hr:Bhagavad Gita]]
[[hu:Bhagavad-gíta]]
[[id:Bhagawadgita]]
[[is:Bhagavad Gita]]
[[it:Bhagavadgītā]]
[[ja:バガヴァッド・ギーター]]
[[jv:Bhagawad Gita]]
[[ka:ბჰაგავადგიტა]]
[[kn:ಭಗವದ್ಗೀತೆ]]
[[ko:바가바드 기타]]
[[la:Bhagavadgita]]
[[lt:Bhagavadgita]]
[[mk:Бхагавад-гита]]
[[ml:ഭഗവദ്ഗീത]]
[[mr:भगवद्‌गीता]]
[[ms:Bhagavad Gita]]
[[ne:श्रीमद्भगवद्गीता]]
[[new:श्रीमदभागवत गीता]]
[[nl:Bhagavad gita]]
[[nn:Bhagavad-gita]]
[[no:Bhagavadgita]]
[[pl:Bhagawadgita]]
[[pnb:گیتا]]
[[pt:Bagavadguitá]]
[[ro:Bhagavad Gita]]
[[ru:Бхагавад-гита]]
[[sc:Bhagavad Gita]]
[[simple:Bhagavad Gita]]
[[sk:Bhagavadgíta]]
[[sl:Bhagavad-gita]]
[[sv:Bhagavad-Gita]]
[[ta:பகவத் கீதை]]
[[te:భగవద్గీత]]
[[th:ภควัทคีตา]]
[[tl:Bhagavad Gita]]
[[tr:Bhagavadgita]]
[[uk:Бгаґавад-Ґіта]]
[[ur:بھگوت گیتا]]
[[vi:Bhagavad Gita]]
[[zh:薄伽梵歌]]

१६:४१, ७ डिसेम्बर् २०११ इत्यस्य संस्करणं

गीतोपदेशः
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥ १९ ॥

पदच्छेदः

इह एव तैः जितः सर्गः येषां साम्ये स्थितं मनः निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥ १९ ॥

अन्वयः

येषां साम्ये मनः स्थितं तैः सर्गः इह एव जितः । समं हि ब्रह्म निर्दोषम् । तस्मात् ते ब्रह्मणि स्थिताः ।

पदार्थः

येषाम् = ज्ञानिनाम्
साम्ये = गोब्राह्मणशुनकादौ समानतायाम्
मनः = चित्तम्
स्थितम् = स्थितम्
तैः = समदर्शिभिः
सर्गः = संसारः
इह एव = अस्मिन् भूलोके एव
जितः = विजितः
हि = यस्मात्
समम् = सर्वेषु अपि प्राणिषु समत्वेन स्थितम्
ब्रह्म = परवस्तु
निर्दोषम् = दोषरहितम्
तस्मात् = अतः
ते = ज्ञानिनः
ब्रह्मणि = परमात्मनि
स्थिताः = अवस्थिताः ।

तात्पर्यम्

अयम् उच्चः अयं नीचः इति बुद्ध्यभावात् ये सर्वेषु अपि प्राणिषु समानाः भवन्ति ते जीवन्तः एव अस्मिन् लोके सर्वथा विनष्टसंसारबन्धाः सन्ति । इदं ब्रह्म निर्विकारं सर्वेषु प्राणिषु समानं च । तस्मात् ते तत्रैव सर्वदा भवितुम् इच्छन्ति ।

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=इहैव_तैर्जितः_सर्गो...&oldid=155948" इत्यस्माद् प्रतिप्राप्तम्