"फलरसः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
thumb|200px|right फलरसः नाम फलस्य रसः । अ... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः ५: पङ्क्तिः ५:
<div class="references" style="-moz-column-count:3; column-count:3;">
<div class="references" style="-moz-column-count:3; column-count:3;">
#[[कदलीफलरसः]]
#[[कदलीफलरसः]]
#[[सेवफलरसः]
#[[सेवफलरसः]]
#[[द्राक्षाफलरसः]]
#[[द्राक्षाफलरसः]]
#[[नारङ्गफलरसः]]
#[[नारङ्गफलरसः]]
#[[मधुकर्कटीरसः]]
#[[मधुकर्कटीरसः]]
#[[दाडिमफलरसः]]
#[[दाडिमफलम्]]
#[[बीजपूरफलरसः]]
#[[बीजपूरफलरसः]]
#[[कलिङ्गफलरसः]]
#[[कलिङ्गफलरसः]]
पङ्क्तिः १५: पङ्क्तिः १५:
#[[आम्रफलरसः]]
#[[आम्रफलरसः]]
#[[चिक्कूफलरसः]]
#[[चिक्कूफलरसः]]
#[[जम्बूफलम्]]
#[[जम्बूफलरसः]]
#[[मधुपाकफलरसः]]
#[[मधुपाकफलरसः]]
#[[आमलकरसः]]
#[[आमलकरसः]]

०६:०३, ८ डिसेम्बर् २०११ इत्यस्य संस्करणं

फलरसः नाम फलस्य रसः । अयं फलरसः आङ्ग्लभाषायां Fruit Juice इति उच्यते । प्रायः सर्वेः अपि फलैः फलरसः निर्मीयते । फलरसस्य निर्माणावसरे तत्र फलेन सह शर्करा, जलं कुत्रचित् दुग्धं चापि योज्यते । तादृशाः केचन फरसाः अत्र आवलीकृताः सन्ति । एतानि विहाय अपि विभिन्नेषु प्रदेशेषु विभिन्नाः फलरसाः निर्मीयन्ते । तत्तत् प्रदेशे वर्धमानस्य फलस्य उपयोगः तस्मिन् प्रदेशे क्रियते । अतः एषा आवली न सम्पूर्णा । अत्र प्रसिद्धानां केषाञ्चन फलानां नामानि लिखितानि सन्ति ।

"https://sa.wikipedia.org/w/index.php?title=फलरसः&oldid=157167" इत्यस्माद् प्रतिप्राप्तम्