"व्यासप्रसादाच्छ्रुतवान्..." इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) १८.७५ व्यासप्रसादाच्छ्रुतवाने इत्येतद् व्यासप्रसादाच्छ्रुतवान्... इत्येतत् प्रति चालितम्।
पङ्क्तिः २७: पङ्क्तिः २७:
*[[भगवद्गीता]]
*[[भगवद्गीता]]


[[वर्गः:मोक्षसंन्यासयोगः]]
[[वर्गः:मोक्षसंन्यासयोगः| 75]]

१०:५९, १० डिसेम्बर् २०११ इत्यस्य संस्करणं

गीतोपदेशः
व्यासप्रसादाच्छ्रुतवानेतद् गुह्यमहं परम् ।
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥ ७५ ॥

पदच्छेदः

व्यासप्रसादात् शृतवान् एतत् गुह्यम् अहं परम् योगं योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् ॥

अन्वयः

साक्षात् कथयतः योगेश्वरात् कृष्णात् गुह्यं परम् एतत् योगं व्यासप्रसादात् अहं स्वयं श्रुतवान् ।

पदार्थः

साक्षात् = प्रत्यक्षम्
कथयतः = वदतः
योगेश्वरात् = योगप्रभोः
कृष्णात् = वासुदेवात्
गुह्यम् = रहस्यम्
परम् = उत्तमम्
योगम् = योगग्रन्थम्
व्यासप्रसादात् = व्यासानुग्रहात्
श्रुतवान् = आकर्णितवान् ।

तात्पर्यम्

योगेश्वरः कृष्णः साक्षात् स्वमुखेन यदिदं गीतार्थतत्त्वम् उक्तवान् तदहं व्यासानुग्रहेण श्रुतवान् अस्मि ।

सम्बद्धसम्पर्कतन्तुः