"मङ्गळूरु" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः २: पङ्क्तिः २:
'''मंगळूरु''' ([[आंग्लः]] :Mangalore, [[तुळु]]: ಕುಡ್ಲ, [[कन्नड]]: ಮಂಗಳೂರು) [[कर्नाटक|कर्नाटकस्य]] [[दक्षिण कन्नड्]]मण्डले एकं नगरम् अस्ति। [[बेंगळूरु|बेंगळूरु नगरात्]] ३५० किलोमीटर् दूरे अस्ति इदं नगरम् ।
'''मंगळूरु''' ([[आंग्लः]] :Mangalore, [[तुळु]]: ಕುಡ್ಲ, [[कन्नड]]: ಮಂಗಳೂರು) [[कर्नाटक|कर्नाटकस्य]] [[दक्षिण कन्नड्]]मण्डले एकं नगरम् अस्ति। [[बेंगळूरु|बेंगळूरु नगरात्]] ३५० किलोमीटर् दूरे अस्ति इदं नगरम् ।
मङलादॆवि ऎतस्य नगरस्य दॆवी इति कारणत: नगरमॆतत् स्वस्य नाम प्राप्तमस्ति इति विचार: अस्ति ।
मङलादॆवि ऎतस्य नगरस्य दॆवी इति कारणत: नगरमॆतत् स्वस्य नाम प्राप्तमस्ति इति विचार: अस्ति ।
अस्मिन् नगरॆ विमानस्थानकम् 15 km दूरॆ कॆञारु इति स्थलॆ अस्ति। पूर्वम् बज्पॆ इति आसीत् । रैल् स्थानकॆ Mangalore Central तथा Kankanady Junction इति द्वौ ।
अस्मिन् नगरॆ '''विमानस्थानकम्'' 15 km दूरॆ कॆञारु इति स्थलॆ अस्ति। पूर्वम् बज्पॆ इति आसीत् । रैल् स्थानकॆ Mangalore Central [MAQ] तथा Kankanady Junction [MAJN] इति द्वौ । द्वॆ नद्यौ स्त: नॆत्रावती फल्गुणी (गुरुपुर) च । नगरस्य पश्चिमभागॆ अरॆबियन् नाम समुद्र: वर्ततॆ ।
त्रय: राष्ट्रीयमार्ग:[National Highway] अत्र सम्मिलन्ति । NH 66 [प्राक्तनसंख्या NH 17] दक्षिणस्त कॆरलराज्यस्य ऎडपल्लि (कॊचिन् समीपम्) त: उत्तरास्त: पण्वॆल् (महाराष्ट्रराज्यस्य मुम्बै समीपम्) मध्यॆ अस्ति। NH 75 [प्राक्तनसंख्या NH 48] मङलूरुत: पूर्वदिशि बॆङलूरु प्रति वर्ततॆ । NH 13 [प्राक्तनसंख्या ] मङलूरुत: ईशान्यदिशि महाराष्ट्रराज्यस्य सॊलापुर् प्रति वर्ततॆ ।
अत्र बहव: विद्यालया: सन्ति । वैद्यकीय विषयान् पाठयन्त: सन्ति ऎषु विद्यालयॆषु :- 1. KMC Medical College 2. KS Hegde Medical College 3. Fr Muller Medical College 4. A J Shetty Medical College
तान्त्रिक (Enginnering) विषयान् पाठयन्त: सन्ति ऎषु विद्यालयॆषु :- 1. NITK Suratkal (Formerly KREC) 2. Canara College of Engineering 3. Srinivasa College of Engineering 4. Sahyadri College of Engineering 5. St. Joseph's College of Engineering, Vamanjoor 6. Vivekananda College of Engineering, Puttur.
[[ar:مانغلور]]
[[ar:مانغلور]]
[[bn:মাঙ্গালোর]]
[[bn:মাঙ্গালোর]]

०४:२९, १५ डिसेम्बर् २०११ इत्यस्य संस्करणं

मंगळूरु (आंग्लः :Mangalore, तुळु: ಕುಡ್ಲ, कन्नड: ಮಂಗಳೂರು) कर्नाटकस्य दक्षिण कन्नड्मण्डले एकं नगरम् अस्ति। बेंगळूरु नगरात् ३५० किलोमीटर् दूरे अस्ति इदं नगरम् । मङलादॆवि ऎतस्य नगरस्य दॆवी इति कारणत: नगरमॆतत् स्वस्य नाम प्राप्तमस्ति इति विचार: अस्ति । अस्मिन् नगरॆ 'विमानस्थानकम् 15 km दूरॆ कॆञारु इति स्थलॆ अस्ति। पूर्वम् बज्पॆ इति आसीत् । रैल् स्थानकॆ Mangalore Central [MAQ] तथा Kankanady Junction [MAJN] इति द्वौ । द्वॆ नद्यौ स्त: नॆत्रावती फल्गुणी (गुरुपुर) च । नगरस्य पश्चिमभागॆ अरॆबियन् नाम समुद्र: वर्ततॆ । त्रय: राष्ट्रीयमार्ग:[National Highway] अत्र सम्मिलन्ति । NH 66 [प्राक्तनसंख्या NH 17] दक्षिणस्त कॆरलराज्यस्य ऎडपल्लि (कॊचिन् समीपम्) त: उत्तरास्त: पण्वॆल् (महाराष्ट्रराज्यस्य मुम्बै समीपम्) मध्यॆ अस्ति। NH 75 [प्राक्तनसंख्या NH 48] मङलूरुत: पूर्वदिशि बॆङलूरु प्रति वर्ततॆ । NH 13 [प्राक्तनसंख्या ] मङलूरुत: ईशान्यदिशि महाराष्ट्रराज्यस्य सॊलापुर् प्रति वर्ततॆ । अत्र बहव: विद्यालया: सन्ति । वैद्यकीय विषयान् पाठयन्त: सन्ति ऎषु विद्यालयॆषु :- 1. KMC Medical College 2. KS Hegde Medical College 3. Fr Muller Medical College 4. A J Shetty Medical College

तान्त्रिक (Enginnering) विषयान् पाठयन्त: सन्ति ऎषु विद्यालयॆषु :- 1. NITK Suratkal (Formerly KREC) 2. Canara College of Engineering 3. Srinivasa College of Engineering 4. Sahyadri College of Engineering 5. St. Joseph's College of Engineering, Vamanjoor  6. Vivekananda College of Engineering, Puttur.
"https://sa.wikipedia.org/w/index.php?title=मङ्गळूरु&oldid=160353" इत्यस्माद् प्रतिप्राप्तम्