"जयदेवाचार्यः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
जयदेवः एकः संस्कृतस्य आलङ्कारिकः वर्तते । एतस... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः १: पङ्क्तिः १:
जयदेवः एकः संस्कृतस्य आलङ्कारिकः वर्तते । एतस्य पीयूषवर्षः इत्यपि नामान्तरं विद्यते इति स्वयं स्वीये ग्रन्थे अवोचत् । एतेन [[चन्द्रालोकः]] इति ग्रन्थः लिखितः । जयदेवस्य पिता महादेवः इति । मातुः नाम सुमित्रा । एषः विदर्भदेशीयः आसीत् । एतस्य कालः स्पष्टतया न ज्ञायते ।
जयदेवः एकः संस्कृतस्य आलङ्कारिकः वर्तते । एतस्य पीयूषवर्षः इत्यपि नामान्तरं विद्यते इति स्वयं स्वीये ग्रन्थे अवोचत् । एतेन [[चन्द्रालोकः]] इति ग्रन्थः लिखितः । जयदेवस्य पिता महादेवः इति । मातुः नाम सुमित्रा । एषः विदर्भदेशीयः आसीत् । एतस्य कालः स्पष्टतया न ज्ञायते ।

[[वर्गः:आलङ्कारिकाः]]

१०:५८, १७ डिसेम्बर् २०११ इत्यस्य संस्करणं

जयदेवः एकः संस्कृतस्य आलङ्कारिकः वर्तते । एतस्य पीयूषवर्षः इत्यपि नामान्तरं विद्यते इति स्वयं स्वीये ग्रन्थे अवोचत् । एतेन चन्द्रालोकः इति ग्रन्थः लिखितः । जयदेवस्य पिता महादेवः इति । मातुः नाम सुमित्रा । एषः विदर्भदेशीयः आसीत् । एतस्य कालः स्पष्टतया न ज्ञायते ।

"https://sa.wikipedia.org/w/index.php?title=जयदेवाचार्यः&oldid=161139" इत्यस्माद् प्रतिप्राप्तम्