"फलरसः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १८: पङ्क्तिः १८:
#[[मधुपाकफलरसः]]
#[[मधुपाकफलरसः]]
#[[आमलकरसः]]
#[[आमलकरसः]]
#[[सीताफलरसः]]
#[[निम्बूकरसः]]
#[[निम्बूकरसः]]
#[[प्लाक्षफलरसः]] (अञ्जूरम्]]
#[[प्लाक्षफलरसः]] (अञ्जूरम्]]
#[[दन्तशठफलरसः]] (बेलफलम्)
#[[नागरङ्गफलरसः]] (हेरळेहण्णु)
#[[रुचकफलरसः]] (मादळहण्णु]]
#[[करबूजफलरसः]]
#[[करबूजफलरसः]]
#[[वृक्षामलारसः]]
#[[वृक्षामलारसः]]

०५:०३, २० डिसेम्बर् २०११ इत्यस्य संस्करणं

विभिन्नाः फलरसाः

फलरसः नाम फलस्य रसः । अयं फलरसः आङ्ग्लभाषायां Fruit Juice इति उच्यते । प्रायः सर्वेः अपि फलैः फलरसः निर्मीयते । फलरसस्य निर्माणावसरे तत्र फलेन सह शर्करा, जलं कुत्रचित् दुग्धं चापि योज्यते । तादृशाः केचन फरसाः अत्र आवलीकृताः सन्ति । एतानि विहाय अपि विभिन्नेषु प्रदेशेषु विभिन्नाः फलरसाः निर्मीयन्ते । तत्तत् प्रदेशे वर्धमानस्य फलस्य उपयोगः तस्मिन् प्रदेशे क्रियते । अतः एषा आवली न सम्पूर्णा । अत्र प्रसिद्धानां केषाञ्चन फलानां नामानि लिखितानि सन्ति ।

"https://sa.wikipedia.org/w/index.php?title=फलरसः&oldid=164499" इत्यस्माद् प्रतिप्राप्तम्