"यमः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु) added Category:योगः using HotCat
पङ्क्तिः ९: पङ्क्तिः ९:


एषां पालनेन बाह्यशुद्धिर्भवति ।
एषां पालनेन बाह्यशुद्धिर्भवति ।

[[वर्गः:योगः]]

०९:०६, २९ डिसेम्बर् २०११ इत्यस्य संस्करणं

योगशास्त्रस्य प्रणयिता पतञ्जलिः

योगस्य अष्टसु अङ्गेषु यमः अन्यतमः । यमाः पञ्च वर्तन्ते –

  1. अहिंसा
  2. सत्यम्
  3. अस्तेयम्
  4. ब्रह्मचर्यम्
  5. अपरिग्रहः

एषां पालनेन बाह्यशुद्धिर्भवति ।

"https://sa.wikipedia.org/w/index.php?title=यमः&oldid=168619" इत्यस्माद् प्रतिप्राप्तम्