"सर्वज्ञः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
==स्वभावह्== सर्वज्ञः व्यवहारे चतुरः विवेकी तथा... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
==स्वभावः==
==स्वभावह्==
सर्वज्ञः व्यवहारे चतुरः विवेकी तथा आदर्श: पुरुषश्च आसीत् । सः यथास्तिथिं साक्षात् वदति स्म इति कारणतः मूलस्थानं ग्रामं च त्यक्त्त्वा अटनीयम् अभवत् । एतेन अटनेन सः जीवने बहून् विषयान् ज्ञातवान् । सत्पथे गच्छन् सः सर्वे अस्मदीयाः एव इति भावयति स्म । अतः सः अनुभववान् कविः जातः ।
सर्वज्ञः व्यवहारे चतुरः विवेकी तथा आदर्श: पुरुषश्च आसीत् । सः यथास्तिथिं साक्षात् वदति स्म इति कारणतः मूलस्थानं ग्रामं च त्यक्त्त्वा अटनीयम् अभवत् । एतेन अटनेन सः जीवने बहून् विषयान् ज्ञातवान् । सत्पथे गच्छन् सः सर्वे अस्मदीयाः एव इति भावयति स्म । अतः सः अनुभववान् कविः जातः ।
==जन्म==
==जन्म==

०४:०९, ३० डिसेम्बर् २०११ इत्यस्य संस्करणं

स्वभावः

सर्वज्ञः व्यवहारे चतुरः विवेकी तथा आदर्श: पुरुषश्च आसीत् । सः यथास्तिथिं साक्षात् वदति स्म इति कारणतः मूलस्थानं ग्रामं च त्यक्त्त्वा अटनीयम् अभवत् । एतेन अटनेन सः जीवने बहून् विषयान् ज्ञातवान् । सत्पथे गच्छन् सः सर्वे अस्मदीयाः एव इति भावयति स्म । अतः सः अनुभववान् कविः जातः ।

जन्म

कवेः सर्वज्ञस्य जातिमतादिविषये किमपि वक्तुं न शक्यते । एतस्य जन्मनः ऊहाः सत्यार्हाः न इति वदन्ति । सः क्रि .श . १५६५तमे वर्षे जातः स्यात् इति ऊहा । आहत्य १६ शतके सः अजीवत् इति वक्तुं शक्यते ।

कार्यम्

समाजस्य वक्रतां त्रिपदीनां द्वारा विशिष्टशैल्या अलिखत् कविः सर्वज्ञः । “अजेन अस्पृष्टं हरितं नास्ति” इव सर्वज्ञेन अनुक्तः विचाराः एव न सन्ति । एतस्य त्रिपदिषु जीवनधर्मं गोपितः अस्ति । श्रीयुतकृष्णशास्त्रिणः सर्वज्ञं “कन्नडभाषाजनानां तिरुवल्लुवर् इव वेमनः इव” इति उक्तवान् । तमिऴ्साहित्ये तिरुवल्लुवर् इव तेलुगुसाहित्ये वेमनः इव इति अभिप्रैति सः । सर्वज्ञस्य विशिष्टप्रयोगैः कन्नडसाहित्यं सार्थकथाम् आपन्नम् इति वक्तुं शक्यते ।

"https://sa.wikipedia.org/w/index.php?title=सर्वज्ञः&oldid=169000" इत्यस्माद् प्रतिप्राप्तम्