"केरोलस् लीनियस्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
[[चित्रम्:Carl von Linné.jpg|thumb|right|200px]]
(कालः २३. ०५. १७०७ तः १०. ०१. १७७८)
[[चित्रम्:CarlvonLinne house.jpg|thumb|left|200px|केरोलस् लीनियसस्य गृहम्]]
[[चित्रम्:CarlvonLinne Garden.jpg|thumb|200px|left|केरोलस् लीनियस्-उद्यानम्]]
[[चित्रम्:Carolus Linnaeus by Hendrik Hollander 1853.jpg|thumb|right|200px|साम्प्रदायिकं वस्त्रं धृतवान् केरोलस् लीनियस्]]
[[चित्रम्:LinnaeusWeddingPortrait.jpg|thumb|200px|left|विवाहवस्त्रे केरोलस् लीनियसस्]]

(कालः – २३. ०५. १७०७ तः १०. ०१. १७७८)

अयं केरोलस् लीनियस् (Carolus Linnaeus) कश्चन विशिष्टः सस्यविज्ञानी । सः वैद्यकीयम् अधीत्य जीवविज्ञाने संशोधनानि अकरोत् । जीवविज्ञानं सम्यक् वर्गीकृत्य निरूपितवान् अपि । अयं केरोलस् लीनियस् १७०७ वर्षे मेमासस्य २३ तमे दिनाङ्के [[स्वीडन्]] देशस्य स्मल्याण्ड् इति प्रदेशे जन्म प्राप्नोत् । अस्य केरोलस् लीनियसस्य पिता क्रिश्चियन् धर्मगुरुः (पाद्री) आसीत् । पाश्चात्येषु देशेषु अयं केरोलस् लीनियस् “कार्लफान् लिने” इत्यपि प्रसिद्धः अस्ति । अयं केरोलस् लीनियस् बाल्ये तावान् बुद्धिमान् न आसीत् । तस्मात् एव कारणात् पिता एतं वैद्यकीयस्य शिक्षणार्थं प्रेषितवान् । किन्तु एषः केरोलस् लीनियस् वैद्यकीयं न इच्छति स्म । तथापि परीक्षाः उत्तीर्णवान् । उप्साल–विश्वविद्यालयतः बहिः आगमनस्ये सः सस्यशास्त्रे आसक्तः अभवत् । तदर्थं [[पुष्पम्|पुष्पाणां]] केसरान्, शलाकाः च विशेषतया अधीतवान् सः । ३३ तमे वयसि सस्यानां वर्गीकरणम् आरब्धवान् । यत्र अध्ययनं कृतवान् तत्रैव सस्यविज्ञानस्य विभागे उधोगम् अपि आरब्धवान् ।


अयं केरोलस् लीनियस् १७३२ तमे वर्षे रुड्बेकस्य सूचनायाः अनुसारं ४६०० मैल् यावत् दूरे स्थितं ल्याप्ल्याण्ड् इति प्रदेशं प्रति प्रवासार्थं गतवान् । तत्र विभिन्नान् सस्यप्रभेदान् प्राणिप्रभेदान् च अपश्यत् । तदवसरे लैङ्गिककोशान् “पुं” तथा “स्त्री” इति असूचयत् । तदनन्तरम् [[इङ्ग्लेण्ड्]] तथा पश्चिम[[यूरोप्]]-देशेषु प्रवासं कृत्वा १७३५ तमे वर्षे विज्ञानपदवीं प्राप्तवान् । अनन्तरं पुनः सस्यविज्ञानं विस्तृतरूपेण अधीतवान् । आधुनिकस्य वर्गीकरणस्य क्रमं विवृत्य '''“सिस्टं नेचरे”''' इत्याख्यं पुस्तकम् अपि लिखित्वा प्रकाशितवान् । तस्मात् कारणात् एव अयं केरोलस् लीनियस् '''“आधुनिकस्य वर्गीकरणस्य जनकः”''' इति प्रसिद्धः अभवत् । सः तस्मिन् पुस्तके सस्यानां भेदस्य विवरणावसरे स्पष्टां संक्षिप्तां च शैलीम् अनुसृतवान् । तत्र सस्यस्य कुलनाम, जातिः, द्विनाम नामकरणं च कृतवान् । तेन लिखितम् अपरं '''“जेनर प्ल्याण्टारं”''' नामकं पुस्तकम् अद्यापि जीवविज्ञानिनां मार्गदर्शकं पुस्तकम् अस्ति । तेन सृष्टानि नामानि अपि अद्यापि सस्यविज्ञाने तथैव सन्ति ।


एषः केरोलस् लीनियस् सस्यानां कुलानि परिवारे, परिवारान् गणे, गणान् वर्गे, वर्गान् वंशे च योजयित्वा वर्गीकरणस्य आधारं रचितवान् । जीविनां वर्गीकरणावसरे मनुष्याणाम् अपि वर्गं कल्पयित्वा तस्य नाम “बुद्धिमान् मनुष्यः” इति (होमो सेपियन्स्) कृतवान् । “ओराङ्ग् उटान्” नामकं [[कपिः|कपिम्]] अपि अस्मिन् वंशे योजयित्वा तस्य नाम “गुहासु वसन् मनुष्यः” (होमो होग्लोडैट्स्) इति अकरोत् । तिमिङ्गलं तत्सम्बद्धान् च सस्तनिवर्गे योजयित्वा २००० वर्षेभ्यः पूर्वम् [[अरिस्टाटल्|अरिस्टाटलेन]] प्रकटितस्य अभिप्रायस्य सहमतम् असूचयत् । एतत् वर्गीकरणं वैविध्यतायाः अवगमने महत् पात्रं वहति । सः केरोलस् लीनियस् “मया कृते वर्गीकरणे केचन दोषाः सन्ति । अग्रे यक्कोऽपि तान् दोषान् समीकर्तुम् अर्हति” इत्यपि असूचयत् । अनन्तरम् आगताः [[जार्ज क्युव्ये]], [[जेस्यु]], [[एड्वर्ड् क्याल्विन् केण्डल्|केण्डल्]] इत्यादयः विज्ञानिनः मूलं तत्त्वं तथैव रक्षन्तः अस्य विवरणानि काले काले परिवर्तितवन्तः ।

अयं केरोलस् लीनियस् प्रवासानां, पुस्तकानां प्रकाशनस्य च अनन्तरं पुनः स्वीड्न् देशं प्रत्यागत्य वैद्यवृत्तिम् आरब्धवान् । तत्रैव “प्रकृति–इतिहासस्य” (Natural History) प्राध्यापकरूपेण अपि नियुक्तः अभवत् । शिष्यान् नूतनानां जीविनाम् अन्वेषणार्थं प्रपञ्चस्य बहून् प्रदेशान् प्रेषितवान् अयं केरोलस् लीनियस् । सः १७७८ तमे वर्षे जनवरिमासस्य १० दिनाङ्के इहलोकम् अत्यजत् । तदनन्तरं तस्य कृतीः, सङ्ग्रहणं च इङ्ग्लेण्ड्-देशं प्रति नीतवन्तः । तत्र “लीनियस् सोसैटि” इत्याख्यं सङ्ग्रहालयम् अध्ययनकेन्द्रं च संस्थापितवन्तः । स्वीडन्-देशे विद्यमानं तस्य गृहम् अद्यापि स्मारकत्वेन रक्ष्यमाणम् अस्ति ।


अयं केरोलस् लीनियस् (Carolus Linnaeus) कश्चन विशिष्टः सस्यविज्ञानी ।


[[वर्गः:वैज्ञानिकाः]]
[[वर्गः:वैज्ञानिकाः]]
[[वर्गः:विज्ञानेतिहासः]]

[[af:Carolus Linnaeus]]
[[als:Carl von Linné]]
[[ar:كارولوس لينيوس]]
[[an:Carl von Linné]]
[[roa-rup:Carolus Linnaeus]]
[[ast:Carlos Linneo]]
[[az:Karl Linney]]
[[bn:কার্ল লিনিয়াস]]
[[zh-min-nan:Carolus Linnaeus]]
[[be:Карл Ліней]]
[[be-x-old:Карл Лінэй]]
[[bar:Carl von Linné]]
[[bs:Carl von Linné]]
[[br:Carl von Linné]]
[[bg:Карл Линей]]
[[ca:Carl von Linné]]
[[cs:Carl Linné]]
[[co:Carl von Linné]]
[[cy:Carolus Linnaeus]]
[[da:Carl von Linné]]
[[de:Carl von Linné]]
[[dsb:Carl von Linné]]
[[et:Carl von Linné]]
[[el:Κάρολος Λινναίος]]
[[en:Carl Linnaeus]]
[[es:Carlos Linneo]]
[[eo:Karolo Lineo]]
[[ext:Carl von Linné]]
[[eu:Carl von Linné]]
[[fa:کارل لینه]]
[[hif:Carl Linnaeus]]
[[fr:Carl von Linné]]
[[fy:Carolus Linnaeus]]
[[ga:Carl von Linné]]
[[gv:Carolus Linnaeus]]
[[gd:Carl Linnaeus]]
[[gl:Carl von Linné]]
[[gan:卡爾·林奈]]
[[ko:칼 폰 린네]]
[[hi:कार्ल लीनियस]]
[[hsb:Carl von Linné]]
[[hr:Carl Linné]]
[[io:Carolus Linnaeus]]
[[ilo:Carolus Linnaeus]]
[[id:Carolus Linnaeus]]
[[ia:Carl von Linné]]
[[is:Carolus Linnaeus]]
[[it:Linneo]]
[[he:קארולוס ליניאוס]]
[[jv:Carolus Linnaeus]]
[[pam:Carolus Linnaeus]]
[[csb:Karol Linneùsz]]
[[kk:Карл Линней]]
[[sw:Carl Linnaeus]]
[[ku:Carl von Linné]]
[[la:Carolus Linnaeus]]
[[lv:Kārlis Linnejs]]
[[lb:Carl von Linné]]
[[lt:Carl von Linné]]
[[ln:Carl von Linné]]
[[lmo:Carl von Linné]]
[[hu:Carl von Linné]]
[[mk:Карл Лине]]
[[ml:കാൾ ലിനേയസ്]]
[[mi:Carl Linnaeus]]
[[arz:كارل لينيوس]]
[[ms:Carl Linnaeus]]
[[mn:Карл Линней]]
[[nl:Carolus Linnaeus]]
[[nds-nl:Carolus Linnaeus]]
[[ja:カール・フォン・リンネ]]
[[frr:Carl von Linné]]
[[no:Carl von Linné]]
[[nn:Carl von Linné]]
[[oc:Carl von Linné]]
[[mhr:Линне Карыл]]
[[pnb:کارل لنیاس]]
[[nds:Carl von Linné]]
[[pl:Karol Linneusz]]
[[pt:Carolus Linnaeus]]
[[ro:Carl Linné]]
[[qu:Carl von Linné]]
[[rue:Карл Лінней]]
[[ru:Линней, Карл]]
[[sah:Карл Линней]]
[[sco:Carolus Linnaeus]]
[[scn:Carolus Linnaeus]]
[[simple:Carolus Linnaeus]]
[[sk:Carl Linné]]
[[sl:Carl Linnaeus]]
[[szl:Carl von Linné]]
[[ckb:کارلۆس لینایۆس]]
[[sr:Карл фон Лине]]
[[sh:Carolus Linnaeus]]
[[fi:Carl von Linné]]
[[sv:Carl von Linné]]
[[tl:Carl Linnaeus]]
[[ta:கரோலஸ் லின்னேயஸ்]]
[[te:కరోలస్ లిన్నేయస్]]
[[th:คาโรลัส ลินเนียส]]
[[tr:Carl Linnaeus]]
[[uk:Карл Лінней]]
[[ur:لنی اس]]
[[vec:Carl von Linné]]
[[vi:Carl von Linné]]
[[vo:Carolus Linnaeus]]
[[vls:Carolus Linnaeus]]
[[war:Carl Linnaeus]]
[[yi:קארל פאן לינע]]
[[yo:Carl Linnaeus]]
[[zea:Carolus Linnaeus]]
[[bat-smg:Karls Liniejos]]
[[zh:卡尔·林奈]]

०५:५२, २ जनवरी २०१२ इत्यस्य संस्करणं

केरोलस् लीनियसस्य गृहम्
केरोलस् लीनियस्-उद्यानम्
साम्प्रदायिकं वस्त्रं धृतवान् केरोलस् लीनियस्
विवाहवस्त्रे केरोलस् लीनियसस्

(कालः – २३. ०५. १७०७ तः १०. ०१. १७७८)

अयं केरोलस् लीनियस् (Carolus Linnaeus) कश्चन विशिष्टः सस्यविज्ञानी । सः वैद्यकीयम् अधीत्य जीवविज्ञाने संशोधनानि अकरोत् । जीवविज्ञानं सम्यक् वर्गीकृत्य निरूपितवान् अपि । अयं केरोलस् लीनियस् १७०७ वर्षे मेमासस्य २३ तमे दिनाङ्के स्वीडन् देशस्य स्मल्याण्ड् इति प्रदेशे जन्म प्राप्नोत् । अस्य केरोलस् लीनियसस्य पिता क्रिश्चियन् धर्मगुरुः (पाद्री) आसीत् । पाश्चात्येषु देशेषु अयं केरोलस् लीनियस् “कार्लफान् लिने” इत्यपि प्रसिद्धः अस्ति । अयं केरोलस् लीनियस् बाल्ये तावान् बुद्धिमान् न आसीत् । तस्मात् एव कारणात् पिता एतं वैद्यकीयस्य शिक्षणार्थं प्रेषितवान् । किन्तु एषः केरोलस् लीनियस् वैद्यकीयं न इच्छति स्म । तथापि परीक्षाः उत्तीर्णवान् । उप्साल–विश्वविद्यालयतः बहिः आगमनस्ये सः सस्यशास्त्रे आसक्तः अभवत् । तदर्थं पुष्पाणां केसरान्, शलाकाः च विशेषतया अधीतवान् सः । ३३ तमे वयसि सस्यानां वर्गीकरणम् आरब्धवान् । यत्र अध्ययनं कृतवान् तत्रैव सस्यविज्ञानस्य विभागे उधोगम् अपि आरब्धवान् ।


अयं केरोलस् लीनियस् १७३२ तमे वर्षे रुड्बेकस्य सूचनायाः अनुसारं ४६०० मैल् यावत् दूरे स्थितं ल्याप्ल्याण्ड् इति प्रदेशं प्रति प्रवासार्थं गतवान् । तत्र विभिन्नान् सस्यप्रभेदान् प्राणिप्रभेदान् च अपश्यत् । तदवसरे लैङ्गिककोशान् “पुं” तथा “स्त्री” इति असूचयत् । तदनन्तरम् इङ्ग्लेण्ड् तथा पश्चिमयूरोप्-देशेषु प्रवासं कृत्वा १७३५ तमे वर्षे विज्ञानपदवीं प्राप्तवान् । अनन्तरं पुनः सस्यविज्ञानं विस्तृतरूपेण अधीतवान् । आधुनिकस्य वर्गीकरणस्य क्रमं विवृत्य “सिस्टं नेचरे” इत्याख्यं पुस्तकम् अपि लिखित्वा प्रकाशितवान् । तस्मात् कारणात् एव अयं केरोलस् लीनियस् “आधुनिकस्य वर्गीकरणस्य जनकः” इति प्रसिद्धः अभवत् । सः तस्मिन् पुस्तके सस्यानां भेदस्य विवरणावसरे स्पष्टां संक्षिप्तां च शैलीम् अनुसृतवान् । तत्र सस्यस्य कुलनाम, जातिः, द्विनाम नामकरणं च कृतवान् । तेन लिखितम् अपरं “जेनर प्ल्याण्टारं” नामकं पुस्तकम् अद्यापि जीवविज्ञानिनां मार्गदर्शकं पुस्तकम् अस्ति । तेन सृष्टानि नामानि अपि अद्यापि सस्यविज्ञाने तथैव सन्ति ।


एषः केरोलस् लीनियस् सस्यानां कुलानि परिवारे, परिवारान् गणे, गणान् वर्गे, वर्गान् वंशे च योजयित्वा वर्गीकरणस्य आधारं रचितवान् । जीविनां वर्गीकरणावसरे मनुष्याणाम् अपि वर्गं कल्पयित्वा तस्य नाम “बुद्धिमान् मनुष्यः” इति (होमो सेपियन्स्) कृतवान् । “ओराङ्ग् उटान्” नामकं कपिम् अपि अस्मिन् वंशे योजयित्वा तस्य नाम “गुहासु वसन् मनुष्यः” (होमो होग्लोडैट्स्) इति अकरोत् । तिमिङ्गलं तत्सम्बद्धान् च सस्तनिवर्गे योजयित्वा २००० वर्षेभ्यः पूर्वम् अरिस्टाटलेन प्रकटितस्य अभिप्रायस्य सहमतम् असूचयत् । एतत् वर्गीकरणं वैविध्यतायाः अवगमने महत् पात्रं वहति । सः केरोलस् लीनियस् “मया कृते वर्गीकरणे केचन दोषाः सन्ति । अग्रे यक्कोऽपि तान् दोषान् समीकर्तुम् अर्हति” इत्यपि असूचयत् । अनन्तरम् आगताः जार्ज क्युव्ये, जेस्यु, केण्डल् इत्यादयः विज्ञानिनः मूलं तत्त्वं तथैव रक्षन्तः अस्य विवरणानि काले काले परिवर्तितवन्तः ।


अयं केरोलस् लीनियस् प्रवासानां, पुस्तकानां प्रकाशनस्य च अनन्तरं पुनः स्वीड्न् देशं प्रत्यागत्य वैद्यवृत्तिम् आरब्धवान् । तत्रैव “प्रकृति–इतिहासस्य” (Natural History) प्राध्यापकरूपेण अपि नियुक्तः अभवत् । शिष्यान् नूतनानां जीविनाम् अन्वेषणार्थं प्रपञ्चस्य बहून् प्रदेशान् प्रेषितवान् अयं केरोलस् लीनियस् । सः १७७८ तमे वर्षे जनवरिमासस्य १० दिनाङ्के इहलोकम् अत्यजत् । तदनन्तरं तस्य कृतीः, सङ्ग्रहणं च इङ्ग्लेण्ड्-देशं प्रति नीतवन्तः । तत्र “लीनियस् सोसैटि” इत्याख्यं सङ्ग्रहालयम् अध्ययनकेन्द्रं च संस्थापितवन्तः । स्वीडन्-देशे विद्यमानं तस्य गृहम् अद्यापि स्मारकत्वेन रक्ष्यमाणम् अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=केरोलस्_लीनियस्&oldid=169859" इत्यस्माद् प्रतिप्राप्तम्