"फ्रान्सिस् गाल्टन्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु) सर् फ्रान्सिस् गाल्टन् इत्येतद् फ्रान्सिस् गाल्टन् इत्येतत् प्रति चालितम्।
(भेदः नास्ति)

०५:३५, ३ जनवरी २०१२ इत्यस्य संस्करणं

(कालः – १६. ०२. १८२२ तः १७. ०१. १९११)

अयं सर् फ्रान्सिस् गाल्ट्न् (Sir Francis Galton) सुसन्ततेः संशोधकः । यमलयोः जन्मनः महत्त्वं ज्ञापितवान् अयं सर् फ्रान्सिस् गाल्ट्न् प्रख्यातस्य जीवविज्ञानिनः चार्ल्स् डार्विनस्य बन्धुः अपि । सः १८२२ तमे वर्षे फेब्रवरिमासस्य १६ दिनाङ्के बर्मिङ्ग् ह्याम् इति प्रदेशे जन्म प्राप्नोत् । १८४४ तमे वर्षे केम्ब्रिड्ज्–नगरस्थात् “ट्रिनिटि” महाविद्यालयात् वैद्यपदवीं प्राप्नोत् । अयं सर् फ्रान्सिस् गाल्ट्न् पवनविज्ञानं मानवविज्ञानं च आसक्त्या अधीतवान् । १८४० दशकस्य उत्तरार्धे आफ्रिका–देशे प्रवासम् अकरोत् । प्रवासस्य अनुभवान् १८५३ तमे तथा १८५५ तमे वर्षे अलिखत् । तस्य लेखस्य निमित्तं “रायल्” जियोग्राफिकल् सोसैटि”तः स्वर्णपदकम् अपि प्राप्तम् । पवनविज्ञाने आसक्तः अयं सर् फ्रान्सिस् गाल्ट्न् वायुस्थितेः मानचित्रस्य सज्जीकरणे इदानीं विद्यमानस्य आधुनिकस्य क्रमस्य संशोधनम् अकरोत् । “प्रतिचक्रवातः” (Anti Syclon) इत्यस्य पदस्य स्रष्टा अपि अयम् एव सर् फ्रान्सिस् गाल्ट्न् एव । उत्तमस्य शान्तस्य वातावरणस्य लक्षणानि अपि विवृतवान् सः । सः सर् फ्रान्सिस् गाल्ट्न् १८६३ तमे वर्षे “मीटियोरोग्राफिक्” इति पुस्तकम् अपि अलिखत् । चार्ल्स् डार्विनस्य “वंशानां जननम्” (Origin of spicies) इति पुस्तकं पठित्वा अयं सर् फ्रान्सिस् गाल्ट्न् अपि मानवविज्ञाने आसक्तिं प्राप्नोत् ।


अयं सर् फ्रान्सिस् गाल्ट्न् अङ्गुलीचिह्नं स्थिरं भवति इति प्रत्यपादयत् । अङ्गुलीचिह्नस्य अभिज्ञानस्य सुस्पष्टां पद्धतिम् अपि सः निरूपितवान् । अनेन संशोधनेन १९११ तमवर्षाभ्यन्तरे ब्रिट्न् तथा अमेरिका–संयुक्त–संस्थानेषु बहूनाम् अपराधीनाम् अङ्गुलीचिह्नद्वारा एव ग्रहणं साध्यम् अभवत् । १८६९ तमे वर्षे अयं सर् फ्रान्सिस् गाल्ट्न् मानवानां मानसिकं सामर्थ्यम् अपि विभिन्नेषु स्तरेषु भवति इति प्रत्यपादयत् । तत् सामर्थ्यम् अपि आनुवंशिकम् इत्यपि संशोधितवान् । उत्तमं मानसिकं सामर्थ्यं येषाम् अस्ति तादृशाणां स्त्रीपुरुषाणां द्वारा उत्तमस्य सन्ततेः एव अनुवर्तनं शक्यते इत्यपि प्रत्यपादयत् । १८८३ तमे वर्षे तादृश्याः पद्धतेः “सन्ततिविज्ञानम्” इति नामकरणम् अपि अकरोत् । अयं सर् फ्रान्सिस् गाल्ट्न् १९०९ वर्षे “सर्” इति बिरुदम् अपि प्राप्नोत् । सः ८९ तम् वयसि १९११ वर्षे जनवरिमासस्य १७ दिनाङ्के इहलोकम् अत्यजत् ।

"https://sa.wikipedia.org/w/index.php?title=फ्रान्सिस्_गाल्टन्&oldid=170218" इत्यस्माद् प्रतिप्राप्तम्