"पालिभाषा" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पालिः इत्येषा प्राचीनभारतस्य काचित् भाषा। भा... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः ६: पङ्क्तिः ६:


== अपि दर्शनीयम् ==
== अपि दर्शनीयम् ==
* [[संस्कृतम्]]
* [[पालि भाषा का साहित्य]]
* [[संस्कृत]]
* [[भारत की भाषाएँ]]


== बाह्यतन्तूनि ==
== बाह्यतन्तूनि ==

०६:३६, ३ जनवरी २०१२ इत्यस्य संस्करणं

पालिः इत्येषा प्राचीनभारतस्य काचित् भाषा। भाषैषा हिन्दयोरोपीय भाषापरिवारस्य सदस्याऽस्ति। एषा तु बौद्धत्रिपिटकस्य भाषा इति प्रसिद्धा। पालिभाषायाः लेखनं ब्राह्मीपरिवारीयासु लिपिषु क्रियते।

'पालि'शब्दस्य का व्युत्पत्तिः

पालिशब्दस्ये व्युत्पत्ति विषये विद्वत्सु नाना मतानि प्रचलितानि सन्ति। कश्चित् एनं पाठशब्दात् कश्चित् पायड (प्राकृत इति) शब्दात् व्युत्पन्नः मन्यते। जर्मनविद्वान् मैक्सवैलेसरः तु पालिं पाटलि इत्यस्य संक्षिप्तरूपं उक्त्वा एतन्मतं व्यक्तवान् यदेतस्य सम्बन्धः पाटलिपुत्रस्य प्राचीनभाषया सह अस्ति।


अपि दर्शनीयम्

बाह्यतन्तूनि

शब्दकोशाः :

ग्रन्थाः :

पालेः अध्ययनम् :

चर्चासमूहाः :

पालिक्रमादेशाः उपकरणानि च :

श्रेणी:भारतस्य भाषाः

"https://sa.wikipedia.org/w/index.php?title=पालिभाषा&oldid=170250" इत्यस्माद् प्रतिप्राप्तम्