"यमुनानदी" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) यमुना इत्येतद् यमुनानदी इत्येतत् प्रति चालितम्।: पूर्णता
No edit summary
पङ्क्तिः ८: पङ्क्तिः ८:
सा सूर्यपुत्री यमस्य स्वसा च।
सा सूर्यपुत्री यमस्य स्वसा च।
[[चित्रं:Divinité_fluviale_Inde_Musée_Guimet_1107.jpg|thumb|यमुना देवी]]
[[चित्रं:Divinité_fluviale_Inde_Musée_Guimet_1107.jpg|thumb|यमुना देवी]]

{{सप्त नद्यः}}

{{भारतस्य नद्यः}}


[[वर्गः:भारतस्य नद्यः]]
[[वर्गः:भारतस्य नद्यः]]

१२:०६, ११ जनवरी २०१२ इत्यस्य संस्करणं

यमुना दक्षिणेशियामहाद्वीपे भारतदेशे एका नदी अस्‍ति। भानुजा, कालिन्दी, सूर्यपुत्री इति ज्ञाता इमालये कलिन्दपर्वतात् उत्पद्यते।

यमुनानद्ये तेजोमहालयस्य प्रतिबिम्ब

सा गङ्गायाः वरिष्ठा सहायकनदी। सा यमुनोत्रीहिमसंहतेः उद्भवति। सा उत्तरखण्ड-हर्यान-उत्तरप्रदेशेषु वहति। उत्तरप्रदेशे नरेन्द्रनगरे यमुनोत्रीहिमसंहतेः उद्भयति। प्रयागे यमुना गङ्गाम् संयाति। ततः सा उत्तर भारतं सृत्वा वङ्गसमुद्रम् प्राप्नोति। सा एका पवित्रा नदी।

यमुनादेवी

सा सूर्यपुत्री यमस्य स्वसा च।

यमुना देवी
"https://sa.wikipedia.org/w/index.php?title=यमुनानदी&oldid=171264" इत्यस्माद् प्रतिप्राप्तम्