"परमहंसः योगानन्दः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.6.4) (Robot: Adding ml:പരമഹംസ യോഗാനന്ദൻ
(लघु) r2.7.1) (Robot: Adding fa:یوگاناندا
पङ्क्तिः १२: पङ्क्तिः १२:
[[eo:Jogananda]]
[[eo:Jogananda]]
[[es:Paramahansa Yogananda]]
[[es:Paramahansa Yogananda]]
[[fa:یوگاناندا]]
[[fi:Paramahansa Yogananda]]
[[fi:Paramahansa Yogananda]]
[[fr:Paramahansa Yogananda]]
[[fr:Paramahansa Yogananda]]

१९:१७, १४ जनवरी २०१२ इत्यस्य संस्करणं

परमहंसयोगानन्‍दः

परमहंसयोगानन्‍दः (१८९३-१९५२) कश्चन प्रसिद्धः अध्यात्मगुरुः । तस्य जन्म गोरखपुरे अभवत् । तस्य पूर्वाश्रमस्य नाम मुकुन्‍दलालघोषः इति । सः "योगदासत्सङ्गसोसैटि" इत्येतस्याः अध्यात्मसंस्थायाः संस्थापकः अस्ति । तस्याः संस्थायाः केन्द्रकार्यालयः बिहारराज्यस्थे राञ्चिनगरे विद्यते । ततः "आत्मसाक्षात्कारपाठाः" उपलभ्यन्ते । योगानन्दः सहस्राधिकजनान् अध्यात्मपथे अग्रे सरणाय सम्प्रेरितवान् अस्ति । परमप्रेमस्वरूपी सः अध्यात्ममार्गे अतीव सहकारिणं 'क्रियायोग'पद्धतिम् अपाठयत् ।

"https://sa.wikipedia.org/w/index.php?title=परमहंसः_योगानन्दः&oldid=175062" इत्यस्माद् प्रतिप्राप्तम्