"ताळीकोटे" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.1) (Robot: Adding en:Talikota
(लघु) r2.7.1) (Robot: Adding es:Talikota
पङ्क्तिः ९: पङ्क्तिः ९:
[[ca:Talikot]]
[[ca:Talikot]]
[[en:Talikota]]
[[en:Talikota]]
[[es:Talikota]]
[[id:Talikota]]
[[id:Talikota]]
[[it:Talikota]]
[[it:Talikota]]

२१:४७, १४ जनवरी २०१२ इत्यस्य संस्करणं

कर्णाटकराज्यस्य उत्तरभागे विद्यमाने बिजापुरमण्डले स्थितं प्रसिद्धं स्थानम् अस्ति । बहुभ्यः शतकेभ्यः प्रसिद्धं वाणिज्यकेन्द्रम् एतत् । विजयनगरसाम्राज्यस्य पतने कारणीभूतं, १५६५ तमे वर्षे प्रवृत्तं ताळीकोटेयुद्धम् अत्रैव समीपे रक्कस-तङ्गडगी इत्यत्र प्रवृत्तम्। अनेकानि ऐतिहासिकानि स्थानानि अत्र सन्ति । इदानीम् एतत् बिजापुरमण्डलस्य उपमण्डलकेन्द्रम् अस्ति। राज्यराजधानीतः ५२० कि मी दूरे अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=ताळीकोटे&oldid=175067" इत्यस्माद् प्रतिप्राप्तम्