"आम्रम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.6.4) (Robot: Adding map-bms:Pelem
(लघु) r2.7.1) (Robot: Adding war:Mangga
पङ्क्तिः ११४: पङ्क्तिः ११४:
[[ur:آم]]
[[ur:آم]]
[[vi:Chi Xoài]]
[[vi:Chi Xoài]]
[[war:Mangga]]
[[zh:杧果属]]
[[zh:杧果属]]
[[zh-min-nan:Sōaiⁿ-á]]
[[zh-min-nan:Sōaiⁿ-á]]

१८:१९, १९ जनवरी २०१२ इत्यस्य संस्करणं

पक्वम् आम्रफलम्
वृक्षे लम्बमानानि आम्रफलानि
अपक्वस्य आम्रस्य विक्रयणम्
आम्रशलाटवः
पुष्पिताः आम्रवृक्षाः
पक्वम् आम्रं, कर्तितस्य आम्रस्य अन्तः दृश्यमानम् आम्रबीजम्

एतत् आम्रफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् आम्रफलम् अपि सस्यजन्यः आहारपदार्थः । इदं आम्रफलम् आङ्ग्लभाषायां Mango इति उच्यते । एतत् आम्रफलम् अकृष्टपच्यम् अपि । आम्रफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् आम्रफलम् अपि बहुविधं भवति ।

अयम् आम्रः (म्याङ्गिफेर इण्डिक) प्रपञ्चस्य सर्वेषु उष्णवलयप्रदेशेषु व्यापकतया दृश्यमानः वृक्षः । एतस्य दारु अपेक्षया फलमेव प्रसिद्धम् । एतस्मिन् ३० अपेक्षया अधिकाः वंशाः प्रचलिताः सन्ति । भारते आम्रकृषिः सामान्यतया ४००० वर्षेभ्यः अस्ति । सामान्यतया १७, १८ शतके यूरोप्-वणिजः एतत् आम्रफलम् उष्णवलयदेशेषु प्रसारितवन्तः । आम्रः अनकार्डियेसे कुटुम्बे अन्तर्भवति । एतस्य सस्यकुलं (Genus) म्याङ्गिफेर अस्ति । भारते व्यापकस्य वंशस्य सस्यनाम ‘म्याङ्गिफेर इण्डिक’ इति अस्ति ।

अस्य आम्रस्य गुणलक्षणानि

आम्रः बृहत्प्रमाणस्य नित्यहरिद्वर्णः वृक्षः । गाढहरितवर्णस्य सान्द्रपर्णानि भवन्ति । आर्द्रभूमौ मिश्रपर्णपाति (Mixed Deciduous), अर्धनित्यहरिद्वर्ण (Seme evergreen) अरण्येषु सम्यक् वर्धन्ते । एतेषु वनेषु वर्धमानः आम्रः सामान्यतया ६० पादोन्नतः भवति । एतस्य दारुः मृदुः इति कारणेन काष्ठकार्ये सरलं भवति चेदपि अधिककालं न जीवति । अयम् आम्रः पुटकाष्ठस्य (plywood) निर्माणे, कस्यचित् तात्कालिक-उपयोगकार्याय, फलकनिर्माणे च उपयुज्यते । अस्य आम्रस्य “कसि” कृताः अनेके वंशाः केवलं रुचिनिमित्तं भवन्ति । आम्रफलम् अत्यन्तं रुचिकरम् इत्यनेन प्रपञ्चे सर्वत्र जनाः एतद् फलम् इच्छन्ति ।

आम्रस्य प्रसिद्धाः केचन वंशाः

रसपुरि
मल्गोव
बादाम्
मल्लिक
नेक्करे
तोतापुरि
अप्पेमिडि
नीलम् इत्यादयः ।

बहुविधानि आम्रफलानि

"https://sa.wikipedia.org/w/index.php?title=आम्रम्&oldid=175470" इत्यस्माद् प्रतिप्राप्तम्