"पनसफलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.2+) (Robot: Adding lv:Džekfrūts
(लघु) r2.7.1) (Robot: Modifying ca:Artocarpus heterophyllus
पङ्क्तिः १४: पङ्क्तिः १४:
[[bn:কাঁঠাল]]
[[bn:কাঁঠাল]]
[[bo:པ་ར་མི་ཏ།]]
[[bo:པ་ར་མི་ཏ།]]
[[ca:Kathal]]
[[ca:Artocarpus heterophyllus]]
[[cs:Jackfruit]]
[[cs:Jackfruit]]
[[de:Jackfrucht]]
[[de:Jackfrucht]]

१०:३७, ३० जनवरी २०१२ इत्यस्य संस्करणं

पनसपलानि
कर्तितं पनसफलम्

एतत् पनसफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् पनसफलम् अपि सस्यजन्यः आहारपदार्थः । इदं पनसफलम् आङ्ग्लभाषायां Jackfruit इति उच्यते । एतत् पनसफलम् अकृष्टपच्यम् अपि । पनसफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् पनसफलम् अपि बहुविधं भवति ।

पनसवृक्षः
"https://sa.wikipedia.org/w/index.php?title=पनसफलम्&oldid=176868" इत्यस्माद् प्रतिप्राप्तम्