"वास्तुकम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.1) (Robot: Adding hy:Հավակատար
(लघु) r2.7.1) (Robot: Modifying hu:Disznóparéj
पङ्क्तिः २९: पङ्क्तिः २९:
[[hi:चौलाई]]
[[hi:चौलाई]]
[[hsb:Šćěrjenc]]
[[hsb:Šćěrjenc]]
[[hu:Amaránt]]
[[hu:Disznóparéj]]
[[hy:Հավակատար]]
[[hy:Հավակատար]]
[[id:Bayam]]
[[id:Bayam]]

०१:२३, ७ फेब्रवरी २०१२ इत्यस्य संस्करणं

वास्तुकसस्यं, पुष्पं चापि
अन्यविधस्य वास्तुकम्

एतत् वास्तुकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदं वास्तुकम् अपि एकविधस्य सस्यम् अस्ति । अतः इदम् अपि सस्यजन्यः आहारपदार्थः । वास्तुकम् आङ्ग्लभाषायां Amaranth इति वदन्ति । अनेन वास्तुकेन क्वथितं, व्यञ्जनम्, उपसेचनं, दोसा, भर्ज्यं, दाधिकम् इत्यादिकं निर्मीयते । एतत् वास्तुकम् अपि बहुविधं, बहुवर्णीयं च भवति ।

रक्तवर्णस्य वास्तुकसस्यम्
वास्तुकेन निर्मितं व्यञ्जनम्
बहुवर्णयुतं वास्तुकम्
"https://sa.wikipedia.org/w/index.php?title=वास्तुकम्&oldid=178896" इत्यस्माद् प्रतिप्राप्तम्