"बृहदारण्यकोपनिषत्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु) added Category:उपनिषदः using HotCat
पङ्क्तिः २४: पङ्क्तिः २४:
{{wikisourcelang|1|बृहदारण्यक उपनिषद्| Brihadaranyaka Upanishad (Sanskrit)}}
{{wikisourcelang|1|बृहदारण्यक उपनिषद्| Brihadaranyaka Upanishad (Sanskrit)}}
*[http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/1_sanskr/1_veda/4_upa/brup___u.htm GRETIL etext]
*[http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/1_sanskr/1_veda/4_upa/brup___u.htm GRETIL etext]

[[वर्गः:उपनिषदः]]

११:५५, ७ फेब्रवरी २०१२ इत्यस्य संस्करणं

परिचयः

प्रमुखेषु दशसु उपनिषत्सु बृहदारण्यकोपनिषत् अन्यतमा वर्तते । इयम् उपनिषत् शतपथब्राह्मणस्य अन्तिमभागो वर्तते । अद्यत्वे शतपथब्राह्मणं माध्यन्दिन-काण्वशाखाद्वये उपलभ्यते । काण्वशाखायां सप्तदश काण्डाः, माध्यन्दिनशाखायां चतुर्दश काण्डाः विद्यन्ते । बृहदारण्यकोपनिषदः षट् अध्यायाः काण्वशाखायाः सप्तदशे काण्डे उपलभ्यन्ते । अन्ये षड् काण्डाः माध्यन्दिनशाखायाः चतुर्दशे काण्डे उपलभ्यन्ते ।

विषयविभागः

इयम् उपनिषत् गात्रदृष्ट्या विषयस्य महत्तायाः दृष्ट्या च बृहत्तमा एव वर्तते । पूर्णा उपनिषत् गद्यरूपेण एव वर्तते । अपवादरूपेण केचन श्लोकाः कुत्रचित् उपलभ्यन्ते । अस्याः षड् अध्यायाः सप्तचत्वारिंशत्सु ब्राह्मणेषु विभक्ताः सन्ति । ते पुनः काण्डिकारूपेण विभक्ताः सन्ति । अस्याः एव अन्यथा विभागः एवं वर्तते - समग्रा उपनिषत् काण्डत्रये विभक्ता अस्ति - मधुकाण्डः, याज्ञवल्क्यकाण्डः/मुनिकाण्डः, खिलकाण्डश्च । एकैकस्मिन् अपि अध्यायद्वयं विद्यते । एतेषु विभागेषु उपदेशः-उपपत्तिः-उपासनाविषयाः प्रस्तुताः सन्ति । अस्याः उपनिषदः भाष्यं श्रीशङ्कराचारैः लिखितम् अस्ति ।

प्रसिद्धः श्लोकः

अस्याः उपनिषदः प्रसिद्धः श्लोकः अस्ति -

ॐ असतोमा सद्गमय ।
तमसोमा ज्योतिर्गमय ।
मृत्योर्मामृतं गमय ।।
ॐ शान्ति शान्ति शान्तिः ।। – बृहदारण्यकोपनिषद् 1.3.28.

अनुवादाः

साहित्यक्षेत्रे

Poet T. S. Eliot makes use of the story "The Voice of the Thunder", found in the Brihadaranyaka Upanishad. Sections of the story appear in his poem The Waste Land under part V What The Thunder Said.

बाह्यसम्पर्कतन्तवः

"https://sa.wikipedia.org/w/index.php?title=बृहदारण्यकोपनिषत्&oldid=179043" इत्यस्माद् प्रतिप्राप्तम्