"छत्राकम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.1) (Robot: Adding te:పుట్ట గొడుగులు
(लघु) r2.7.2) (Robot: Modifying te:పుట్ట గొడుగు
पङ्क्तिः ५८: पङ्क्तिः ५८:
[[sw:Uyoga]]
[[sw:Uyoga]]
[[ta:காளான்]]
[[ta:காளான்]]
[[te:పుట్ట గొడుగులు]]
[[te:పుట్ట గొడుగు]]
[[th:เห็ด]]
[[th:เห็ด]]
[[tl:Kabute]]
[[tl:Kabute]]

१७:२३, १२ फेब्रवरी २०१२ इत्यस्य संस्करणं

छत्राकाणि
अन्यविधछत्राकम्

एतत् छत्राकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् छत्राकम् आङ्ग्लभाषायां Mushroom इति उच्यते । एतत् छत्राकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन सूपः, क्वथितं, व्यञ्जनम् इत्यादिकं निर्मीयते । एतत् छत्राकं बहुवर्णीयं, बहुविधं, बह्वाकारकं चापि भवति ।

रक्तवर्णीयं छत्राकम्
"https://sa.wikipedia.org/w/index.php?title=छत्राकम्&oldid=179895" इत्यस्माद् प्रतिप्राप्तम्