"१८०१" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) clean up, replaced: ग्रेगोरी कैलंडर स्य एकस्य साधारण वर्ष अस्तु। → तमः वर्षः [[ग्रेगोरी-कालगणना using AWB
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
'''१८०१''' तमः वर्षः [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकः [[साधारण-वर्षः]] आसीत्।
'''१८०१''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकं [[साधारणवर्षम्]] आसीत् । अस्मिन् वर्षे [[जीन् ब्याप्टिस्ट् लामार्क्]] नामकः [[जीवविज्ञानिनः|जीवविज्ञानी]] कालानुगुणं जीवप्रभेदानाम् अपि परिवर्तनं भवति इति प्रत्यपादयत् ।


== घटनाः ==
== घटनाः ==
पङ्क्तिः २२: पङ्क्तिः २२:


[[वर्गः:१८०१|१८०१]]
[[वर्गः:१८०१|१८०१]]
[[वर्गः:वर्ष|१८०१]]
[[वर्गः:वर्षम्|१८०१]]





०४:४२, १३ फेब्रवरी २०१२ इत्यस्य संस्करणं

१८०१ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् । अस्मिन् वर्षे जीन् ब्याप्टिस्ट् लामार्क् नामकः जीवविज्ञानी कालानुगुणं जीवप्रभेदानाम् अपि परिवर्तनं भवति इति प्रत्यपादयत् ।

घटनाः

जनवरी-मार्च

अप्रैल-जून

जुलाई-सितंबर

अक्तूबर-दिसंबर

अज्ञात-तिथीनां घटनाः

जन्मानि

जनवरी-मार्च

अप्रैल-जून

जुलाई-सितंबर

अक्तूबर-दिसंबर

निधनानि

जनवरी-मार्च

अप्रैल-जून

जुलाई-सितंबर

अक्तूबर-दिसंबर

बाह्य-सूत्राणि

Calendopedia


"https://sa.wikipedia.org/w/index.php?title=१८०१&oldid=179916" इत्यस्माद् प्रतिप्राप्तम्