"तृणबदरफलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.1) (Robot: Adding pt:Morango
No edit summary
पङ्क्तिः ६: पङ्क्तिः ६:
[[चित्रम्:Leaves of Garden Strawberries (Fragaria x ananassa).png|thumb|200px|left|तृणबदरसस्यम्]]
[[चित्रम्:Leaves of Garden Strawberries (Fragaria x ananassa).png|thumb|200px|left|तृणबदरसस्यम्]]


एतत् तृणबदरफलं [[भारतम्|भारते]] अपि वर्धमानः कश्चन फलविशेषः । एतत् तृणबदरफलम् अपि सस्यजन्यः [[आहारः|आहार]]पदार्थः । इदं तृणबदरफलम् आङ्ग्लभाषायां Strawberry इति उच्यते । एतत् तृणबदरफलम् अकृष्टपच्यम् अपि । तृणबदरफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् तृणबदरफलम् अपि बहुविधं भवति ।
एतत् तृणबदरफलं [[भारतम्|भारते]] अपि वर्धमानः कश्चन फलविशेषः । एतत् तृणबदरफलम् अपि सस्यजन्यः [[आहारः|आहार]]पदार्थः । इदं तृणबदरफलम् आङ्ग्लभाषायां Strawberry इति उच्यते । एतत् तृणबदरफलम् अकृष्टपच्यम् अपि । एतत् तृणबदरफलम् अपि बहुविधं भवति ।


[[वर्गः:फलानि]]
[[वर्गः:फलानि]]

०५:१४, १३ फेब्रवरी २०१२ इत्यस्य संस्करणं

तृणबदरफलानि
सस्याग्रे लम्बमानानि तृणबदरफलानि
तृणबदरपुष्पम्
तृणबदरक्षेत्रम्
पुष्पितं तृणबदरसस्यम्
तृणबदरसस्यम्

एतत् तृणबदरफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् तृणबदरफलम् अपि सस्यजन्यः आहारपदार्थः । इदं तृणबदरफलम् आङ्ग्लभाषायां Strawberry इति उच्यते । एतत् तृणबदरफलम् अकृष्टपच्यम् अपि । एतत् तृणबदरफलम् अपि बहुविधं भवति ।

"https://sa.wikipedia.org/w/index.php?title=तृणबदरफलम्&oldid=179919" इत्यस्माद् प्रतिप्राप्तम्