"१८४६" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः ९: पङ्क्तिः ९:
=== जुलाई-सितंबर ===
=== जुलाई-सितंबर ===
=== अक्तूबर-दिसंबर ===
=== अक्तूबर-दिसंबर ===


== अज्ञात-तिथीनां घटनाः ==
== अज्ञात-तिथीनां घटनाः ==


== जन्मानि ==
== जन्मानि ==
=== जनवरी-मार्च ===
=== जनवरी-मार्च ===
पङ्क्तिः १५: पङ्क्तिः १९:
=== जुलाई-सितंबर ===
=== जुलाई-सितंबर ===
=== अक्तूबर-दिसंबर ===
=== अक्तूबर-दिसंबर ===


== निधनानि ==
== निधनानि ==
=== जनवरी-मार्च ===
=== जनवरी-मार्च ===
पङ्क्तिः २०: पङ्क्तिः २६:
=== जुलाई-सितंबर ===
=== जुलाई-सितंबर ===
=== अक्तूबर-दिसंबर ===
=== अक्तूबर-दिसंबर ===


== बाह्य-सूत्राणि ==
== बाह्य-सूत्राणि ==



०६:३१, १४ फेब्रवरी २०१२ इत्यस्य संस्करणं

१८४६ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

अस्मिन् वर्षे बोस्टन् म्याचुषेट्स् - प्रदेशे दन्तवैद्यः विलियं थामस् ग्रीन् मार्टन् नामकः दन्तचिकित्सायाम् "ईथर्" इत्येतत् निश्चेतनौषधत्वेन बहिरङ्गरूपेण प्रथमवारं यशस्वितया उपयुक्तवान् ।
अस्मिन्नेव वर्षे जर्मनीदेशीयः जीवविज्ञानी ह्यूगो वान् मोल् नामकः जीवकोशेषु विद्यमानस्य जीवद्रव्यस्य "प्रोटोप्लासम्" इति नामकरणम् अकरोत् ।
डेन्मार्क्-देशस्य वैद्यः पीटर् पानुं नामकः "दडार"रोगस्य विषये "फेरो"द्वीपेषु संशोधनं कृत्वा "सः रोगः एकवारम् आगतः चेत् पुनः न आगच्छति, किन्तु सः परस्परम् एकस्मात् एकं प्रति प्रसारितः भवति" इति विवृणोत् ।

घटनाः

जनवरी-मार्च

अप्रैल-जून

जुलाई-सितंबर

अक्तूबर-दिसंबर

अज्ञात-तिथीनां घटनाः

जन्मानि

जनवरी-मार्च

अप्रैल-जून

जुलाई-सितंबर

अक्तूबर-दिसंबर

निधनानि

जनवरी-मार्च

अप्रैल-जून

जुलाई-सितंबर

अक्तूबर-दिसंबर

बाह्य-सूत्राणि

Calendopedia

"https://sa.wikipedia.org/w/index.php?title=१८४६&oldid=180096" इत्यस्माद् प्रतिप्राप्तम्