"संयुक्तराज्यानि" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.1) (Robot: Modifying ilo:Estados Unidos iti Amerika
+image
पङ्क्तिः २: पङ्क्तिः २:
'''अमेरिका-संयुक्त-संस्थानम्''' ({{lang-en|United States of America}}) (सामान्य भाषायां '''यू एस् ए''') [[उत्तर अमेरिका]] खंडे एकः देशः अस्ति। अस्मिन् देशे ५० राज्यानि सन्ति। देशस्य [[राजधानी]] [[वाषिंग्टन् डी सी]] नगरम्। [[अट्लांटिक् महासागरः]], [[पेसिफ़िक् महासागरः]] च एतं देशं परितः स्त:। उत्तरदिशि [[केनडा]] देश: अस्ति।
'''अमेरिका-संयुक्त-संस्थानम्''' ({{lang-en|United States of America}}) (सामान्य भाषायां '''यू एस् ए''') [[उत्तर अमेरिका]] खंडे एकः देशः अस्ति। अस्मिन् देशे ५० राज्यानि सन्ति। देशस्य [[राजधानी]] [[वाषिंग्टन् डी सी]] नगरम्। [[अट्लांटिक् महासागरः]], [[पेसिफ़िक् महासागरः]] च एतं देशं परितः स्त:। उत्तरदिशि [[केनडा]] देश: अस्ति।
[[वर्गः:देशाः|संस्थानः, अमेरिका संयुक्त]]
[[वर्गः:देशाः|संस्थानः, अमेरिका संयुक्त]]
[[image:Uscapitolindaylight.jpg|left|thumb|200px|Washington DC]]


[[vep:Amerikan Ühtenzoittud Valdkundad]]
[[vep:Amerikan Ühtenzoittud Valdkundad]]

१७:१६, १४ फेब्रवरी २०१२ इत्यस्य संस्करणं

अमेरिका-संयुक्त-संस्थानम् (आङ्ग्ल: United States of America) (सामान्य भाषायां यू एस् ए) उत्तर अमेरिका खंडे एकः देशः अस्ति। अस्मिन् देशे ५० राज्यानि सन्ति। देशस्य राजधानी वाषिंग्टन् डी सी नगरम्। अट्लांटिक् महासागरः, पेसिफ़िक् महासागरः च एतं देशं परितः स्त:। उत्तरदिशि केनडा देश: अस्ति।

Washington DC
"https://sa.wikipedia.org/w/index.php?title=संयुक्तराज्यानि&oldid=180210" इत्यस्माद् प्रतिप्राप्तम्