"नेताजी सुभाषचन्द्र बोस" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पङ्क्तिः ५३: पङ्क्तिः ५३:


==स्वाधीनतायां योगदानम्==
==स्वाधीनतायां योगदानम्==
[[चित्रम्:Atomic cloud over Hiroshima.jpg|thumb|right|200px|जापानस्य हिरोशिमा नगरोपरि बमविस्फ़ोटस्य दृश्य]]
सुभाषस्य स्वधीनतायाम् योगदानम् अद्वितीय अस्ति। केचित् बुधाः अवदत्, सुभाषस्य भयात् एव भारतम् स्वाधीनताम् अप्राप्तनोत्।
सुभाषस्य स्वाधीनतायाम् योगदानम् अद्वितीय अस्ति। केचित् बुधाः अवदत्, सुभाषस्य भयात् एव भारतम् स्वाधीनताम् अप्राप्तनोत्।


{{भारतस्य स्वातन्त्र्यसङ्ग्रामः}}
{{भारतस्य स्वातन्त्र्यसङ्ग्रामः}}


{{Link FA|ml}}
{{Link FA|mr}}


[[bn:সুভাষচন্দ্র বসু]]
[[bn:সুভাষচন্দ্র বসু]]

०५:३५, २४ फेब्रवरी २०१२ इत्यस्य संस्करणं


सुभाषचन्द्र बोसः
नेताजी सुभाषचन्द्र बोसः
सञ्चिका:Subhas Bose.jpg
आज़ादहिन्दफ़ौज़स्य सर्वोच्चसेनापतेः समवस्त्रे।
जन्मदिनम् २३ पूर्वमाघः १८९७
जन्मस्थानम् कटकम्, ओड़िशा
मरणदिनम् १८ श्रावणः १९४५
मरणस्थानम् तैवान्
जन्मराज्यम् आङ्ग्लभारतम्
विचारधारा समाजवादः
राजकीयपक्षः फ़ार्वर्ड ब्लाक
मतम् हिन्दुधर्मः
तुम मुझे खून दो, मैं तुम्हे आज़ादी दूँगा!
त्वं मे रक्तं यच्छ, अहं ते स्वातन्त्र्यं दास्यामि ।


नेताजी सुभाषचन्द्रबोसः (१८९७-१९४५) युगपुरुषः अस्ति। सः भारतभूमेः स्वतन्त्रः कर्तुम् निजप्राणानपि अत्यजत्। सः बाल्यकालातेव बुद्धिमान् आसीत्। प्रारम्भे तस्य पिता आङ्लशासनस्य समर्थकः परन्तु सुभाषः बाल्यकालातेव आङ्लशासनस्य विरोधिः आसीत्। सुभाषः स्वतन्त्रभारतं अइच्छत्।
द्वितीयविश्वयुद्धे सः आज़ादहिन्दफ़ौज़स्य सर्वोच्चसेनापति आसीत् । रासबिहारी बोसः सुभाषं दक्षिणोत्तर जम्बुद्वीपस्य क्रान्तेः नेतृत्वम् अयच्छत् । सः दक्षिणोत्तर जम्बुद्वीपात् पूर्वोत्तरभारते आङ्गलराज्ये आक्रमणम् अकरोत् ।

बाल्यकालः विद्यार्थीजीवनं च

ओड़िशायाः प्रसिद्धनगरे कटके सः अजन्मत्। तस्य पितुः नाम जानकीनाथः, मातुः नाम प्रभावती च आस्तां। जिलाधीशात् कालयेण जानकीनाथः अपि विरोधिः अभवत्। अतः सः काङ्ग्रेसे अपि असङ्गच्छत्।
सुभाषस्य कुटुम्बः विशालः आसीत्। कुटुम्बे १४ बालाः आसीत्। पंचवर्षस्य आयौ सुभाषः कटकस्य एका आङ्गलभाषाविद्यालयम् असङ्गच्छत्। विद्यालयस्य दृष्टिकोणः आङ्गलदेशेव सम आसीत्। तत्र तस्य जातीयभेदभावम् सहनं अकरोत्। तत्र आङ्गलबालकानाम् स्थानम् भारतस्य बालकेभ्यः उच्चानाम् आसीत्। तत् पश्चात् तं भारतीय विद्यालये अप्रविष्टत्। विद्यालयस्य प्रधानः बेनीमाधवः सुभाषम् अप्रभावत्।

१५ वर्षस्य आयौ सुभाषः विवेकानन्दस्य शिक्षात् अप्रभावत्। १६ वर्षस्य आयौ सुभाषः मैट्रिकस्य परीक्षा उत्तीर्णः अकरोत्। तत्पश्चात् सः आङ्लदेशे आई०सी०एस० परीक्षापि उत्तीर्णः।

राजनीतौ प्रवेशः

चित्तरंजनदासः सुभाषस्य राजनीतेः गुरुः आसीत्। १९२३ वर्षे सः अखिलभारतीय युवाकाङ्ग्रेसस्य अध्यक्षः अभवत्। सः देशबन्धेः समाचारपत्रस्य फ़ार्वडस्य(Forward) सम्पादकः अपि अभवत्। १९२५ वर्षे सः बन्दिम् अभवत्।
१९२७ वर्षे सः बन्दीगृहात् अरीणात्। मध्यत्रिंशदशके सः फिरङ्गद्वीपे अभ्रमत्। १९३८ वर्षे सः काङ्गरेसस्य अध्यक्षः अभवत्।

विचारधारा

सः युद्धेण भारतस्य स्वातन्त्र्य-पोषकः आसीत्। अतः महात्मा गान्धिः तस्य विरोधी आसीत्। गान्धिणा विरोधेन सः काङ्ग्रेसाध्यक्षपदात् अनिष्क्रमत्। सः समतामूलक: समाजस्य प्रभावशाली च क्रान्तिकारी नेता आसीत्।

अन्यापि समकालीन नेतार: सह सुभाषं अपि रूसस्य क्रान्तिणा प्रभावित अभवत् ।

द्वितीयविश्वयुद्धम्

सुभाषः नाज़ीअफ़सरेण सम अतिष्टत्।

तत्पश्चात् सः फ़ार्वर्ड ब्लाकस्य नाम्नः राजनैतिकदलम् अगठत्। द्वितीयविश्वयुद्धे सः अफ़गानिस्तानस्य रूसस्य च मार्गात् जर्मनीम् अगच्छत्। तत्र सः हिटलरस्य समर्थनात् भारतस्य युद्धबन्दिभिः सेना अगठत्। शनैः शनैः सः आनुभवत् जर्मन्याः युद्धे विजयः न सम्भवति। तदा एव सः रासबिहारी बोसस्य संदेशम् लभते। संदेशः दक्षिणोत्तर जम्बुद्वीपस्य भारतस्य स्वातन्त्र्यान्दोलनस्य नेतृत्वस्य प्रार्थना आसीत्। तत्पश्चात् सः नाज़ीआज्ञात् ब्रुडनवात् जापानं अगच्छत्। तत्र जापानस्य प्रधानमन्त्री सेनापति तोजो सुभाषेण आकर्षणं अकरोति। तोजो सुभाषस्य मित्र: अभवत्। तत्पश्चात् सः सिंगापोरम् अगच्छत्। तत्र सः आज़ादहिन्दफ़ौज़स्य भारतस्य स्वातन्त्र्यसंघस्य च नेता अभवत्।

सुभाषः अति प्रभावशाली नेता आसीत्। अतः सर्वॆषाम् जनानाम् सेनाम् प्रति असङ्गच्छत्। सुभाषः तॆन अवदत्- "यूयम् मह्यम् रक्तम् यच्छ, अहं वः स्वाधीनता यच्छिष्यति।"

युद्धम् स्वर्गवासः च

अण्डमान द्वीपमाला दृश्य
आज़ादहिन्दफ़ौज़स्य सैन्ययात्रा दृश्य

जापानस्य सैनिकैः सह आज़ादहिन्दफ़ौज़ः भारतस्य सीमायाम् आक्रमणम् अकरोत्। जापानम् अण्डमान-निकोबार द्वीपसमूहम् अत्रान्तरे अजयत्। तत्पश्चात् इदम् स्वतन्त्रभारतस्य प्रथम राज्य अभवत्।
सुभाषस्य सेनायाः अधुना मणिपुरस्य कोहीमायाः निकटम् आसीत्। तत्र मित्रराष्ट्रानाम् सेना आज़ादहिन्दफ़ौज़म् जापानस्य सेनाम् जयति। तत्पश्चात अमेरीका जापाने अण्वस्त्रस्य प्रयोगम् अकरोत्। अतः जापानम् स्व पराजयम् आदत्ते।

परन्तु आज़ादहिन्दफ़ौज़ः स्व पराजयम् आदत्ते! सुभाषः विमानात् रूसम् गमतुम् अइच्छत्। परन्तु विमानदुर्घाटनया स्वर्गवासं अभवत्। अतः अधुना आज़ादहिन्दफ़ौज़ः अपि समर्पणम् अकरोत्। परन्तु अखिलभारतस्य विरोधेण अङ्गलसरकार आज़ादहिन्दफ़ौज़स्य सैनिकाः मुक्तम अकरोत्।

स्वाधीनतायां योगदानम्

जापानस्य हिरोशिमा नगरोपरि बमविस्फ़ोटस्य दृश्य

सुभाषस्य स्वाधीनतायाम् योगदानम् अद्वितीय अस्ति। केचित् बुधाः अवदत्, सुभाषस्य भयात् एव भारतम् स्वाधीनताम् अप्राप्तनोत्।