"तिरुवनन्तपुरम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.1) (Robot: Adding bg:Тируванантапурам
पङ्क्तिः ५७: पङ्क्तिः ५७:
[[war:Thiruvananthapuram]]
[[war:Thiruvananthapuram]]
[[zh:特里凡得琅]]
[[zh:特里凡得琅]]

केरलराज्यस्य राजधानी तिरुवनन्तपुरजनपदस्य आस्थानं च भवति तिरुवनन्तपुरम्| भारतस्य पश्चिमतीरे दक्षिणाग्रे इदं नगरं विराजते| उन्नतावनतभूम्या अतिवेगयुक्तमार्गै: अनलसवाणिज्यमेखलया च सम्पन्नं भवतीयं सुन्दरनगरी| अस्माकं राष्ट्रपतिमहाभागेन महात्मागान्धिवर्येन 'नित्यहरितनगरम्' इति तिरुवनन्तपुरमुद्दिश्य सूचितम्| २०११ गणनानुसारं अस्मिन् नगरे १०००००० जना: वसन्ति|केरलराज्यस्य अत्यधिकजनसान्द्रतायुक्तनगरम् इदमेव|

तिरुवनन्तपुरे केरलसर्वकारस्य तथा भारतसर्वक्रस्य च अनेके कार्यालया: वर्तन्ते| विविधव्यवसायशृङ्गलाया: मुख्यकार्यालया: च अस्मिन् नगरे तिष्ठन्ति|केरलराज्यस्य राष्ट्रीयसिराकेन्द्रं भरणसिराकेन्द्रं च भवति इदं नगरम्|उन्नतविद्याभ्यासस्थापनानि च अत्र वर्तते| प्रशस्ता केरलसर्वकलाशाला, राजीव् गान्धी जैवसाङ्केतिकगवेषणकेन्द्रं, विक्रं साराभायी बहिराकाशकेन्द्रमित्यादय: तेषु प्रमुखा:| भारतस्य प्रथमविवरसाङ्केतिकसमुच्चय: टेक्नो पार्क् अपि तिरुवनन्तपुरे वर्तते|

'''नामचरितम्'''
तिरुवनन्तपुरम् इति नाम तिरु-अनन्त-पुरम् इति पदत्रयात् रूपीकृतम् इति प्रबलविश्वास:| नगरस्य मुखमुद्रारूपेण गणितस्य श्रीपद्मनाभस्वामीमन्दिरस्य नामसम्बन्धी भवतीदं नाम| सहस्रशिरोयुक्तस्य अनन्तसर्पस्य उपरि शयितस्य महाविष्णो: रूपम् अस्मिन् मन्दिरे आराधयति|

'''नगरचरितम्'''
ख्रिस्तो: पूर्वं १००० वर्षादारभ्य तिरुवनन्तपुरस्य वाणिज्यचरित्रं लभ्यते| सुगन्धव्यञ्जनानि, गजशृङ्गा:, चन्दनदारव: इत्यादय: अत्रत्य मुख्यवाणिज्यवस्तूनि आसन्| किन्तु तत्कालीनान्यनगरानपेक्ष्य तिरुवनन्तपुरस्य स्थिति: भिन्ना आसीत्| आय् राजवंशानां भरणे आसीत् तिरुवनन्तपुरम्| तेषां पतनानन्तरं १० शतके नगरभरणं वेणाट् राजवंशानां नियन्त्रणे आगतम्|
आधुनिकतिरुवनन्तपुरस्य चरितं १७२९ वर्षे मर्ताण्डवर्मा महाराजस्य नगरभरणेन आरभ्यते| १७४५ वर्षे तिरुवनन्तपुरम् तिरुवितांकूर् राज्यस्य राजधानीरूपेण अङ्गीकृतम्|

०१:५८, २८ फेब्रवरी २०१२ इत्यस्य संस्करणं

तिरुवनन्तपुरम् केरळराज्यस्‍य राजधानी अस्‍ति । इदम् एकं सुरम्‍यं नगरम् अस्‍ति । अत्र अनन्तशायीनः श्रीविष्‍णोः मन्दिरम् अत्यन्तं प्रसिद्धम् अस्ति । अत्रत्य जनसंख्या ९००,००० परिमितम् अस्‍ति ।

जालगवाक्ष:


केरलराज्यस्य राजधानी तिरुवनन्तपुरजनपदस्य आस्थानं च भवति तिरुवनन्तपुरम्| भारतस्य पश्चिमतीरे दक्षिणाग्रे इदं नगरं विराजते| उन्नतावनतभूम्या अतिवेगयुक्तमार्गै: अनलसवाणिज्यमेखलया च सम्पन्नं भवतीयं सुन्दरनगरी| अस्माकं राष्ट्रपतिमहाभागेन महात्मागान्धिवर्येन 'नित्यहरितनगरम्' इति तिरुवनन्तपुरमुद्दिश्य सूचितम्| २०११ गणनानुसारं अस्मिन् नगरे १०००००० जना: वसन्ति|केरलराज्यस्य अत्यधिकजनसान्द्रतायुक्तनगरम् इदमेव|

तिरुवनन्तपुरे केरलसर्वकारस्य तथा भारतसर्वक्रस्य च अनेके कार्यालया: वर्तन्ते| विविधव्यवसायशृङ्गलाया: मुख्यकार्यालया: च अस्मिन् नगरे तिष्ठन्ति|केरलराज्यस्य राष्ट्रीयसिराकेन्द्रं भरणसिराकेन्द्रं च भवति इदं नगरम्|उन्नतविद्याभ्यासस्थापनानि च अत्र वर्तते| प्रशस्ता केरलसर्वकलाशाला, राजीव् गान्धी जैवसाङ्केतिकगवेषणकेन्द्रं, विक्रं साराभायी बहिराकाशकेन्द्रमित्यादय: तेषु प्रमुखा:| भारतस्य प्रथमविवरसाङ्केतिकसमुच्चय: टेक्नो पार्क् अपि तिरुवनन्तपुरे वर्तते|

नामचरितम् तिरुवनन्तपुरम् इति नाम तिरु-अनन्त-पुरम् इति पदत्रयात् रूपीकृतम् इति प्रबलविश्वास:| नगरस्य मुखमुद्रारूपेण गणितस्य श्रीपद्मनाभस्वामीमन्दिरस्य नामसम्बन्धी भवतीदं नाम| सहस्रशिरोयुक्तस्य अनन्तसर्पस्य उपरि शयितस्य महाविष्णो: रूपम् अस्मिन् मन्दिरे आराधयति|

नगरचरितम् ख्रिस्तो: पूर्वं १००० वर्षादारभ्य तिरुवनन्तपुरस्य वाणिज्यचरित्रं लभ्यते| सुगन्धव्यञ्जनानि, गजशृङ्गा:, चन्दनदारव: इत्यादय: अत्रत्य मुख्यवाणिज्यवस्तूनि आसन्| किन्तु तत्कालीनान्यनगरानपेक्ष्य तिरुवनन्तपुरस्य स्थिति: भिन्ना आसीत्| आय् राजवंशानां भरणे आसीत् तिरुवनन्तपुरम्| तेषां पतनानन्तरं १० शतके नगरभरणं वेणाट् राजवंशानां नियन्त्रणे आगतम्| आधुनिकतिरुवनन्तपुरस्य चरितं १७२९ वर्षे मर्ताण्डवर्मा महाराजस्य नगरभरणेन आरभ्यते| १७४५ वर्षे तिरुवनन्तपुरम् तिरुवितांकूर् राज्यस्य राजधानीरूपेण अङ्गीकृतम्|

"https://sa.wikipedia.org/w/index.php?title=तिरुवनन्तपुरम्&oldid=183217" इत्यस्माद् प्रतिप्राप्तम्