"ज्ञानपीठप्रशस्तिः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः २७२: पङ्क्तिः २७२:
[[ta:ஞானபீட விருது]]
[[ta:ஞானபீட விருது]]
[[te:జ్ఞానపీఠ పురస్కారం]]
[[te:జ్ఞానపీఠ పురస్కారం]]
[[sa.ज्ञानपीठपुरस्कारभाजः]]


[[वर्गः:ज्ञानपीठप्रशस्तिः]]
[[वर्गः:ज्ञानपीठप्रशस्तिः]]

०३:५८, ८ मार्च् २०१२ इत्यस्य संस्करणं

ज्ञानपीठप्रशस्तिः

भारतस्य लेखकानां कृते दीयमाना प्रतिष्ठिता प्रशस्तिः अस्ति। एषा प्रशस्तिः भारतस्य संविधानस्य अष्टमानुच्छेदे याः भाषाः उल्लिखिताः तासां भाषाणां अत्युत्तमभारतीयलेखकस्य कृते दीयते । एषा प्रशस्तिः १९६० तमवर्षस्य मेमासस्य २२ तमे दिनाङ्के स्थापिता । प्रथमतया एषा प्रशस्तिः १९६५ तमे वर्षे मलयालस्य लेखकाय श्रीमते जि.शङ्करकुरुपाय प्रदत्ता । विजेतारः प्रशस्तिफलकेन, पञ्चलक्षरूप्यकैः , वाग्देव्याः कांस्यप्रतिमया च सम्मानिताः भवन्ति ।

ज्ञानपीठप्रशस्त्याः पृष्ठभूमिः

प्रशस्तिमेतां भारतसर्वकारः ददाति इति भ्रान्तिः अस्ति जनेषु । वस्तुतः टैंस् आफ् इण्डियास्वामिनः जैन्कुटुम्बसदस्याः एतस्याः प्रशस्त्याः स्थापकाः ।अधुनापि न्यासे सदस्येषु ते एव अधिकाः सन्ति ।१९८२ तः ,एतां प्रशस्तिंभारतीयसाहित्यस्यकृते यः समग्रं योगदानं करोति तादृशाय लेखकाय दीयते । एतावत् पर्यन्तम् कन्नडभाषायाः अष्टौ लेखकाः एतां प्रशस्तिं प्राप्तवन्तः ।कन्नडभाषा अधिकज्ञानपीठप्रशस्त्या पुरस्कृता अस्ति ।.हिन्दी भाषायां षट् जनाः एतां प्राशस्तिं प्राप्तवन्तः । एषा भाषा द्वितीये स्थाने अस्ति ।

ज्ञानपीठप्रशस्तिभाजां पट्टिका

वर्षम् भाषा लेखकः/लेखिका कृतिः
१९६५ मलेयाळम् जि.शङ्करकुरुपः ओडक्कुळल्
१९६६ बङ्गाली ताराशङ्कर बन्दोपाध्यायः गणदेवता
१९६७ गुजराती उमाशङ्करजोषी निशिता
१९६७ कन्नड कुवेम्पु (के.वि.पुट्ट्प) श्रीरामायणदर्शनम्
१९६८ हिन्दी सुमित्रानन्दनपन्थः चिदम्बर
१९६९ उर्दु फिराख् गोरखपुरि गुल्-ए-नग्मा
१९७० तेलुगु विश्वनाथसत्यनारायणः रामायणकल्पवृक्षमु
१९७० बङ्गाली भिष्णु डे स्मृति सत्त भविष्यत्
१९७२ हिन्दी रामधारी सिंग् दिनकरः ऊर्वशी
१९७३ कन्नड द.रा.बेन्द्रे।अम्बिकातनयदत्तः नाकुतन्ती
१९७३ ओरिया गोपीनाथ मोहन्ति मत्तिमताल्
१९७४ मराठि विष्णु सखाराम् खाण्डेकर् ययाति
१९७५ तमिळु प्.वि.अकिलन्द चित्त्रपावै
१९७६ बङ्गाली आशापूर्णादेवी प्रथम प्रतिसृति
१९७७ कन्नड कोटशिवराम कारन्त मूकज्जिय कनसुगळु
१९७८ हिन्दी एस्.एह्.आज्ञेय कितनी नावों मे कितनी बार्
१९७९ अस्सामी बीरेन्द्रकुमाराभट्टाचार्य मृत्युञ्जय
१९८० [[मलेयाळम्] एस्.के.पोट्टेकाट्ट् ओरु देशत्तिण्डे कथा
१९८० पञ्जाबी अमृता प्रीतम् कागज् के कन्वास्
१९८२ हिन्दि महादेवी वर्मा यम
१९८३ कन्नड मास्ति वेङ्कटेश ऐय्यङ्गार् चिकवीरराजेन्द्र
१९८४ मलेयाळम् तकळी शिवशङ्करपिळ्ळै कायर्
१९८५ गुजराती पन्नालाल् पटेल् मानवी ना भावै
१९८६ ओरिया सच्चिदानन्द् रावुत् राय्
१९८७ मराठी विष्णु वामन शिर्वाड्कर् कुसुमाग्रज नटसम्राट्
१९८८ तेलुगु डा.सि नारायणरेड्डि विश्वम्भरा
१९८९ उर्दु खुर्रतुलैन् हैदर् आखिरे शाब् के हमसफर्
१९९० कन्नड विनायक कृष्ण गोकाक् भारत सिन्धु रश्मि
१९९० बङ्गाली सुभाष मुख्योपाध्याय पदति
१९९२ हिन्दी नरेश् मेहेता अरण्य
१९९३ ओरिया सीताकान्त महापात्र समग्रं साहित्यम्
१९९४ कन्नड यु.आर्.अनन्तमूर्ति समग्रं साहित्यम्
१९९५ मलेयाळम् [एम्.टि,वासुदेवन् नायर्]] रन्दमुज़म्
१९९६ बङ्गाली महाश्वेतादेवी हजार् तुरशिर् मा
१९९७ उर्दु अलि सर्दार् जाफ्रि
१९९८ कन्नड गिरीष् कार्नाड् समग्रं साहित्यम्
१९९९ हिन्दी निर्मल् वर्मा समग्रं साहित्यम्
१९९९ पञ्जाबी गुरुदयाळ् सिंग्
२००० अस्सामी इन्दिरा गोस्वामी
२००१ गुजराती राजेन्द्र केशवलाल् षा
२००२ तंइळु डि.जयकान्तन्
२००३ मराठी विन्दा करन्दीकर्
२००४ काश्मीरी रहमान् राही
२००५ हिन्दी कुवंर् नारायण्
२००६ कोङ्कणी रवीन्द्र केळेकर्
२००७ मलयाळम् ओ.वि.एन् वि कुरुप्
२००८ उर्दु अखलाख् मोहम्म्मद् खान्
२००९ हिन्दी अमर् कान्त् तथा श्रीलाल् शुक्ल
२०१० कन्नड डा.चन्द्रशेखर कम्बार समग्रं साहित्यम्

"https://sa.wikipedia.org/w/index.php?title=ज्ञानपीठप्रशस्तिः&oldid=185156" इत्यस्माद् प्रतिप्राप्तम्