"केरोलस् लीनियस्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.1) (Robot: Adding hy:Կարլ Լինեյ
(लघु) r2.7.1) (Robot: Modifying mhr:Линней, Карл
पङ्क्तिः ८८: पङ्क्तिः ८८:
[[lt:Carl von Linné]]
[[lt:Carl von Linné]]
[[lv:Kārlis Linnejs]]
[[lv:Kārlis Linnejs]]
[[mhr:Линне Карыл]]
[[mhr:Линней, Карл]]
[[mi:Carl Linnaeus]]
[[mi:Carl Linnaeus]]
[[mk:Карл Лине]]
[[mk:Карл Лине]]

१०:२४, १२ मार्च् २०१२ इत्यस्य संस्करणं

केरोलस् लीनियसस्य गृहम्
केरोलस् लीनियस्-उद्यानम्
साम्प्रदायिकं वस्त्रं धृतवान् केरोलस् लीनियस्
विवाहवस्त्रे केरोलस् लीनियसस्

(कालः – २३. ०५. १७०७ तः १०. ०१. १७७८)

अयं केरोलस् लीनियस् (Carolus Linnaeus) कश्चन विशिष्टः सस्यविज्ञानी । सः वैद्यकीयम् अधीत्य जीवविज्ञाने संशोधनानि अकरोत् । जीवविज्ञानं सम्यक् वर्गीकृत्य निरूपितवान् अपि । अयं केरोलस् लीनियस् १७०७ वर्षे मेमासस्य २३ तमे दिनाङ्के स्वीडन् देशस्य स्मल्याण्ड् इति प्रदेशे जन्म प्राप्नोत् । अस्य केरोलस् लीनियसस्य पिता क्रिश्चियन् धर्मगुरुः (पाद्री) आसीत् । पाश्चात्येषु देशेषु अयं केरोलस् लीनियस् 'कार्लफान् लिने' इत्यपि प्रसिद्धः अस्ति । अयं केरोलस् लीनियस् बाल्ये तावान् बुद्धिमान् न आसीत् । तस्मात् एव कारणात् पिता एतं वैद्यकीयशिक्षणार्थं प्रेषितवान् । किन्तु एषः केरोलस् लीनियस् वैद्यकीयं न इच्छति स्म । तथापि परीक्षाः उत्तीर्णवान् । उप्साल–विश्वविद्यालयतः बहिः आगमनसमये सः सस्यशास्त्रे आसक्तः अभवत् । तदर्थं पुष्पाणां केसरान्, शलाकाः च विशेषतया अधीतवान् सः । ३३ तमे वयसि सस्यानां वर्गीकरणम् आरब्धवान् । यत्र अध्ययनं कृतवान् तत्रैव सस्यविज्ञानस्य विभागे उधोगम् अपि आरब्धवान् ।


अयं केरोलस् लीनियस् १७३२ तमे वर्षे रुड्बेकस्य सूचनायाः अनुसारं ४६०० मैल् यावत् दूरे स्थितं ल्याप्ल्याण्ड् इति प्रदेशं प्रति प्रवासार्थं गतवान् । तत्र विभिन्नान् सस्यप्रभेदान् प्राणिप्रभेदान् च अपश्यत् । तदवसरे लैङ्गिककोशान् 'पुं' तथा 'स्त्री' इति असूचयत् । तदनन्तरम् इङ्ग्लेण्ड् तथा पश्चिमयूरोप्-देशेषु प्रवासं कृत्वा १७३५ तमे वर्षे विज्ञानपदवीं प्राप्तवान् । अनन्तरं पुनः सस्यविज्ञानं विस्तृतरूपेण अधीतवान् । आधुनिकस्य वर्गीकरणस्य क्रमं विवृत्य सिस्टं नेचरे इत्याख्यं पुस्तकम् अपि लिखित्वा प्रकाशितवान् । तस्मात् कारणात् एव अयं केरोलस् लीनियस् आधुनिकस्य वर्गीकरणस्य जनकः इति प्रसिद्धः अभवत् । सः तस्मिन् पुस्तके सस्यानां भेदस्य विवरणावसरे स्पष्टां संक्षिप्तां च शैलीम् अनुसृतवान् । तत्र सस्यस्य कुलनाम, जातिः, द्विनाम नामकरणं च कृतवान् । तेन लिखितम् अपरं जेनर प्ल्याण्टारं नामकं पुस्तकम् अद्यापि जीवविज्ञानिनां मार्गदर्शकं पुस्तकम् अस्ति । तेन सृष्टानि नामानि अपि अद्यत्वे अपि सस्यविज्ञाने तथैव सन्ति ।


एषः केरोलस् लीनियस् सस्यानां कुलानि परिवारे, परिवारान् गणे, गणान् वर्गे, वर्गान् वंशे च योजयित्वा वर्गीकरणस्य आधारं रचितवान् । जीविनां वर्गीकरणावसरे मनुष्याणाम् अपि वर्गं कल्पयित्वा तस्य नाम “बुद्धिमान् मनुष्यः”(होमो सेपियन्स्) इति कृतवान् । “ओराङ्ग् उटान्” नामकं कपिम् अपि अस्मिन् वंशे योजयित्वा तस्य नाम “गुहासु वसन् मनुष्यः” (होमो होग्लोडैट्स्) इति अकरोत् । तिमिङ्गलं तत्सम्बद्धान् च सस्तनिवर्गे योजयित्वा २००० वर्षेभ्यः पूर्वम् अरिस्टाटलेन प्रकटितस्य अभिप्रायस्य सहमतम् असूचयत् । एतत् वर्गीकरणं वैविध्यतायाः अवगमने महत् पात्रं वहति । सः केरोलस् लीनियस् “मया कृते वर्गीकरणे केचन दोषाः सन्ति । अग्रे यःकोऽपि तान् दोषान् समीकर्तुम् अर्हति” इत्यपि असूचयत् । अनन्तरम् आगताः जार्ज क्युव्ये, जेस्यु, केण्डल् इत्यादयः विज्ञानिनः मूलं तत्त्वं तथैव रक्षन्तः अस्य विवरणानि काले काले परिवर्तितवन्तः ।


अयं केरोलस् लीनियस् प्रवासानां, पुस्तकानां प्रकाशनस्य च अनन्तरं पुनः स्वीड्न् देशं प्रत्यागत्य वैद्यवृत्तिम् आरब्धवान् । तत्रैव “प्रकृति–इतिहासस्य” (Natural History) प्राध्यापकरूपेण अपि नियुक्तः अभवत् । शिष्यान् नूतनानां जीविनाम् अन्वेषणार्थं प्रपञ्चस्य बहून् प्रदेशान् प्रेषितवान् अयं केरोलस् लीनियस् । सः १७७८ तमे वर्षे जनवरिमासस्य १० दिनाङ्के इहलोकम् अत्यजत् । तदनन्तरं तस्य कृतीः, सङ्ग्रहणं च इङ्ग्लेण्ड्-देशं प्रति नीतवन्तः । तत्र “लीनियस् सोसैटि” इत्याख्यं सङ्ग्रहालयम् अध्ययनकेन्द्रं च संस्थापितवन्तः । स्वीडन्-देशे विद्यमानं तस्य गृहम् अद्यापि स्मारकत्वेन रक्ष्यमाणम् अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=केरोलस्_लीनियस्&oldid=185687" इत्यस्माद् प्रतिप्राप्तम्