"अन्तर्जालम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.1) (Robot: Modifying kk:Интернет
(लघु) Robot: Adding lez:Интернет
पङ्क्तिः १०२: पङ्क्तिः १०२:
[[la:Interrete]]
[[la:Interrete]]
[[lb:Internet]]
[[lb:Internet]]
[[lez:Интернет]]
[[li:Internet]]
[[li:Internet]]
[[lij:Internet]]
[[lij:Internet]]

११:०५, २८ मार्च् २०१२ इत्यस्य संस्करणं

आन्तरजालस्य लोकप्रियता आधुनिककाले दिने दिने वर्धमाना अस्ति । संस्कृतसाहित्ये विश्वबन्धुत्वभावनायाः या परिकल्पना दृश्यते सा अन्तर्जालेन परिपूर्णा भवति । अनेन माध्यमेन विश्वस्य सर्वे जनाः एकस्मिन् कक्षे एकत्र भवितुं शक्यते। अद्यत्वे संस्कृतभाषायामपि कार्यं भवति। यथा--.

बाह्यगवाक्षा:

"https://sa.wikipedia.org/w/index.php?title=अन्तर्जालम्&oldid=187639" इत्यस्माद् प्रतिप्राप्तम्