"आङ्ग्लभाषा" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.2) (Robot: Adding ksh:Änglische Sproch
(लघु) r2.7.2) (Robot: Adding lez:Инглис чӀал
पङ्क्तिः १२७: पङ्क्तिः १२७:
[[lb:Englesch]]
[[lb:Englesch]]
[[lbe:Ингилис маз]]
[[lbe:Ингилис маз]]
[[lez:Инглис чӀал]]
[[li:Ingels]]
[[li:Ingels]]
[[lij:Lèngoa ingleise]]
[[lij:Lèngoa ingleise]]

१०:५४, २९ मार्च् २०१२ इत्यस्य संस्करणं

आङ्ग्ल एका भाषा अस्ति । इदानीं भारतदेशस्य अधिकृतभाषासु अन्यतमा अस्ति । देशे बहुशः छात्राः अनेन भाषामाध्यमेन एव पठन्ति । अस्याः वर्णामालायां २६अक्षराणि सन्ति । uppercase letters & lowercase letters इति तेषां रूपद्वयम् अस्ति। ते यथा... बृहदक्षराणि (uppercase letters): A B C D E F G H I J K L M N O P Q R S T U V W X Y Z
लघ्वक्षाराणि (): a b c d e f g h i j k l m n o p q r s t u v w x y z

तेषु ५स्वराः  यथा... A(a), E(e), I(i), O(o), U(u) अन्ये व्यञ्जानानि भवन्ति । 

ak:English

"https://sa.wikipedia.org/w/index.php?title=आङ्ग्लभाषा&oldid=187773" इत्यस्माद् प्रतिप्राप्तम्