"अरग्वदवृक्षः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु) r2.7.1) (Robot: Adding fa:درخت فلوس
पङ्क्तिः २१: पङ्क्तिः २१:
८. अस्य अरग्वस्य मूलस्य कषायं चेत् २५ – ३० मी.लि यावत्, चूर्णं चेत् ५ – १० मि. ग्रां. यावत् सेवनीयम् ।
८. अस्य अरग्वस्य मूलस्य कषायं चेत् २५ – ३० मी.लि यावत्, चूर्णं चेत् ५ – १० मि. ग्रां. यावत् सेवनीयम् ।
[[वर्गः: औषधीयसस्यानि]]
[[वर्गः: औषधीयसस्यानि]]



[[ar:خيار شمبر]]
[[ar:خيار شمبر]]
पङ्क्तिः २७: पङ्क्तिः २६:
[[ca:Canyafístula]]
[[ca:Canyafístula]]
[[de:Röhren-Kassie]]
[[de:Röhren-Kassie]]
[[en:Cassia fistula]]
[[es:Cassia fistula]]
[[es:Cassia fistula]]
[[fa:درخت فلوس]]
[[fr:Cassia fistula]]
[[fr:Cassia fistula]]
[[hi:अमलतास]]
[[hi:अमलतास]]
[[hsb:Trubkojta kasija]]
[[hsb:Trubkojta kasija]]
[[ht:Kas zabitan]]
[[id:Trengguli]]
[[id:Trengguli]]
[[kn:ಕೊಂದೆ]]
[[kn:ಕೊಂದೆ]]
[[ht:Kas zabitan]]
[[ml:കണിക്കൊന്ന]]
[[ml:കണിക്കൊന്ന]]
[[mr:बहावा]]
[[mr:बहावा]]
[[my:ငုပင်]]
[[my:ငုပင်]]
[[nl:Indische goudenregen]]
[[nl:Indische goudenregen]]
[[pnb:املتاس]]
[[pl:Strączyniec cewiasty]]
[[pl:Strączyniec cewiasty]]
[[pnb:املتاس]]
[[pt:Cássia-imperial]]
[[pt:Cássia-imperial]]
[[ru:Кассия трубчатая]]
[[ru:Кассия трубчатая]]
पङ्क्तिः ४८: पङ्क्तिः ४९:
[[vi:Muồng hoàng yến]]
[[vi:Muồng hoàng yến]]
[[zh:阿勃勒]]
[[zh:阿勃勒]]
[[en:Cassia fistula]]

०३:२६, ३१ मार्च् २०१२ इत्यस्य संस्करणं

अरग्वदवृक्षः, पुष्पाणि च


अयम् अरग्वदवृक्षः अपि भारते वर्धमानः कश्चन वृक्षविशेषः । अयं भारते तु सर्वेषु प्रदेशेषु वर्धते । तदतिरिच्य सिलोन्, मलया, चीना इत्यादिषु देशेषु अपि वर्धते । अयम् अरग्वदः ६ – ९ मीटर् यावत् उन्नतः भवति । तस्य काण्डः ऋजु भवति । काण्डं परितः मृदु त्वक् भवति । अस्य अरग्वदस्य पर्णानि ६.८ – ९.५ से.मी. यावत् दीर्घाणि, गाढहरिद्वर्णीयानि च भवन्ति । अस्य पुष्पाणि पीतवर्णीयानि । अस्य अरग्वदस्य अपक्वानि फलानि ३० – ६० से.मी. यावत् व्यासयुक्तानि, कान्तियुक्त – कपिलवर्णीयानि च भवन्ति । तेषाम् अपक्वानां फलानाम् अन्तः नाणकसदृशानि बहूनि बीजानि भवन्ति । तानि बीजानि कागदसदृशेन कृशेण आवरणेन पृथक् भूतानि भवन्ति ।

इतरभाषाभिः अस्य अरग्वदस्य नामानि

अयम् अरग्वदवृक्षः आङ्ग्लभाषया इति उच्यते । हिन्दीभाषया “अमलतास” इति, तेलुगुभाषया“कोण्ड्रकायि” अथवा “रेलाचिट्टु” इति वा वदन्ति । तमिळ्भाषया “कोन्या” इति, मलयाळभाषया“कणिकोन्न” इति, कन्नडभाषया“केक्के मर” इति च उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य अरग्वदस्य प्रयोजनानि

अरग्वदपुष्पाणि


अस्मिन् “ब्यूटरिक् आसिड्”, “शर्करा – निर्यासः”, “ब्यूतिन्” तथा “वोलटैले आयिल्” इत्यादयः अंशाः च भवन्ति । अयं गुरुगुणयुक्तः, उष्णवीर्यः च । अस्य रसः तिक्तः, विपाके मधुरः भवति । १. अस्य अरग्वदस्य बीजेभ्यः उत्पादितं तैलं सर्वविधान् चर्मरोगान् निवारयति । २. “सोरियसिस्” बाधायाम् अस्य अरग्वदस्य पर्णानां निर्यासः हितकरः भवति । ३. गर्भवतीनाम् उदरस्य उपरि श्वेतवर्णस्य कालकाः जाताः चेत्, कालकानां कण्डूतिः भवति चेत् च अस्य अरग्वदस्य पर्णानि दुग्धेन सह उद्घर्षणेन प्राप्यमणम् उपसेचनसदृशं निर्यासयुक्तं द्रवं लेपनीयम् । तेन कण्डूतिः अपि अपगच्छति, कालाकाः अपि अपगच्छन्ति । ४. अस्य अरग्वस्य अपक्वेभ्यः फलेभ्यः तथा पर्णेभ्यः च उत्पादितानि औषधानि चर्मरोगान्, मलबद्धतां, कीलवेदनां च अपगमयन्ति । ५. अरग्वदः वातम् अपि निवारयति, कामलां, कासं, मूत्रविकारान् च अपगमयति । ६. अरग्वदस्य उत्पन्नानि क्षयरोगे अपि हितकराणि । ७. अस्य अरग्वदस्य प्रमुखाणि उत्पन्नानि “अरग्वदादि तैलम्”, “अरग्वदादि लेह्यम्”, “अरग्वदारिष्टम्” इत्यादीनि आयुर्वेदस्य आपणेषु लभ्यन्ते । ८. अस्य अरग्वस्य मूलस्य कषायं चेत् २५ – ३० मी.लि यावत्, चूर्णं चेत् ५ – १० मि. ग्रां. यावत् सेवनीयम् ।

"https://sa.wikipedia.org/w/index.php?title=अरग्वदवृक्षः&oldid=187929" इत्यस्माद् प्रतिप्राप्तम्