"सती" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सति(दाक्षायणी इत्यपि नाम्ना प्रसिद्धा) [[हिन्द... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

११:४१, ८ एप्रिल् २०१२ इत्यस्य संस्करणं

सति(दाक्षायणी इत्यपि नाम्ना प्रसिद्धा) हिन्दुधर्मे दॆव्या: आदिशक्ति:। सा भगवत: महादॆवस्य प्रथमा पत्नी प्रजापति दक्षस्य च पुत्री। एषा सति पुनर्जन्मरूपेण पार्वती भूत्वा महादॆवस्य द्वितीया पत्नी अभवत्। सति च पार्वती च द्वे अपि महादॆवम् अक्रॊधं कर्तुं तं च शांतिरुपे आनॆतुं सक्षमा अत: द्वे अपि पूजनीया। नवदुर्गा अपि दॆव्या: पार्वत्या: रूपा:।

जन्म:

आदिशक्ति ब्रह्मदॆवस्य प्राथनया मनुष्यरूपेण जनिम् अलभत्। सति प्रजापति दक्षस्य तस्य पत्न्या: प्रसुत्या: च पुत्री। दक्ष: ब्रह्मदॆवस्य पुत्र: स्वस्य निर्णयेन सक्षम: च। सति जन्मसमये अतीव सुन्दरा गौरवर्णा च। अत: सा गौरी इति नाम्ना अपि प्रसिद्धा।

सतिशिवयॊ: विवाह:

आदिशक्ति: शिवस्य भक्ति: कृत्वा तस्य पत्नी भवॆत् इति ब्रह्मदॆवस्य इच्छा। किन्तु प्रजापति दक्ष: महादॆवस्य अरि:। यॆन कॆन प्रकारॆण दक्षेण सत्या: विरॊध: कृतम्। अत: सति: तस्या: गृहं त्यक्त्वा अरण्यम् अगच्छत् तत्र च शिवाराधना चकार। तत्र कॆवलं एकस्य बिल्वपत्रस्य भक्षणं चकार।

"https://sa.wikipedia.org/w/index.php?title=सती&oldid=189087" इत्यस्माद् प्रतिप्राप्तम्