"आलुकम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.5.4) (Robot: Adding map-bms:Kenthang
(लघु) r2.7.2) (Robot: Adding chy:Aéstomemésêhestôtse
पङ्क्तिः ५३: पङ्क्तिः ५३:
[[ca:Patatera]]
[[ca:Patatera]]
[[ceb:Patatas]]
[[ceb:Patatas]]
[[chy:Aéstomemésêhestôtse]]
[[ckb:پەتاتە]]
[[ckb:پەتاتە]]
[[co:Pomu]]
[[co:Pomu]]

०८:५९, ९ एप्रिल् २०१२ इत्यस्य संस्करणं

आलुकस्य कश्चन प्रभेदः
आलुकानि

एतत् आलुकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् आलुकम् आङ्ग्लभाषायां Potato इति उच्यते । एतत् आलुकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं, भर्ज्यं, रोटिका, दाधिकम् इत्यादिकं निर्मीयते । एतत् आलुकम् अपि बहुविधं भवति ।

आलुकपुष्पम्
आलुकसस्यानि
बहुविधानि आलुकानि
पूर्णं, कर्तितं च आलुकम्
आलुकात् निस्सृताः अङ्कुराः
आलुकसस्यम्

अधिकानि चित्राणि

"https://sa.wikipedia.org/w/index.php?title=आलुकम्&oldid=189195" इत्यस्माद् प्रतिप्राप्तम्