"सचिन तेण्डुलकर" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.2) (Robot: Adding ar:تندولكر
(लघु) r2.7.2) (Robot: Adding or:ସଚିନ ତେନ୍ଦୁଲକର
पङ्क्तिः १५७: पङ्क्तिः १५७:
[[nl:Sachin Tendulkar]]
[[nl:Sachin Tendulkar]]
[[no:Sachin Tendulkar]]
[[no:Sachin Tendulkar]]
[[or:ସଚିନ ତେନ୍ଦୁଲକର]]
[[pa:ਸਚਿਨ ਤੇਂਦੁਲਕਰ]]
[[pa:ਸਚਿਨ ਤੇਂਦੁਲਕਰ]]
[[pl:Sachin Tendulkar]]
[[pl:Sachin Tendulkar]]

०७:४९, १० एप्रिल् २०१२ इत्यस्य संस्करणं

Sachin Tendulkar
{{{imagealt}}}
वैय्यक्तिकपरिचयः
सम्पूर्णनाम Sachin Ramesh Tendulkar
जन्म (१९७३-२-२) २४ १९७३ (आयुः ५०)
Bombay (now Mumbai), Maharashtra, India
प्रसिद्धनामानि Little Master, Tendlya[१]
औन्नत्यम् 5 फ़ुट 5 इंच (1.65 मी)
ताडनशैली Right-handed
कन्दुकक्षेपणशैली Right-arm leg spin, off spin, medium pace
पात्रम् Batsman
अन्ताराष्ट्रियविवरणानि
राष्ट्रम् India
प्रथमटेस्ट् (cap 187) 15 November 1989 v Pakistan
अन्तिमटेस्ट् 24 January 2012 v Australia
प्रथम-ओ डि ऐ(cap 74) 18 December 1989 v Pakistan
अन्तिम-ओ डि ऐ 26 February 2012 v Australia
ओ डि ऐ युतकसङ्ख्या. 10
टि २० 1 December 2006 v South Africa
गृह्यगणविवरणानि
वर्षम् गणः
1988 Cricket Club of India
1988–present Mumbai
2008–present Mumbai Indians
1992 Yorkshire
वृत्तिजीवनस्य सांख्यिकी
स्पर्धा Test ODI FC LA
क्रीडाः 188 453 292 541
प्राप्ताः धावनाङ्काः 15,470 18,111 24,389 21,684
सामान्यताडनानि 55.44 45.16 58.62 45.84
१००s/५०s 51/65 48/95 78/111 59/113
श्रेष्ठाङ्कः 248* 200* 248* 200*
Balls bowled 4,174 8,032 7,539 10,220
विकेट् 45 154 70 201
बोलिङ्ग् 54.33 44.32 61.95 42.11
५ विकेट् (एकस्मिन् इनिङ्गस्) 0 2 0 2
१० विकेट् (एकास्यां स्पर्धायाम्) 0 n/a 0 n/a
श्रेष्ठबोलिङ्ग् 3/10 5/32 3/10 5/32
क्याच्/स्टाम्पिङ्ग् 113/– 136/– 181/– 171/–
Source: Cricinfo, 28 January 2012
सचिनतेण्डुलकरः

जगत्प्रसिद्धः मुष्टियुद्धपटुः मोहमदालिः आत्मनिर्वेदं विना घोषयति - "अहम् अस्मि अतीव प्रतिभाशाली" इति । नम्रवाग्मिना सचिनतेण्डुलकरेण कदापि च उच्यते यत् 'क्रिकेट्क्षेत्रे , महाप्रतिभाशाली अस्मि अहम् एव' इति । किन्तु निस्सन्देहं सः तथा अस्ति एव । सः जगतिकक्रिकेटक्षेत्रस्य केन्द्रबिन्दुः जातः (भारते तु आ बहोः कालात् सः ताद्दशः अस्ति एव ) अकटोबरमासस्य १७ दिनाङ्के मोहाल्यां, यत्र आष्टेलियाभारतयोः द्वितीयं टेस्ट् प्रवृत्तम् ।

वेस्ट इण्डिसदेशीयेन ब्रियानलारेण ११, ९५३ धावनाङ्कान् प्राप्य यः जागतिकविक्रमः प्रतिष्ठापितः आसीत् तम अपि अतिशय्य विक्रमः क्रियेत एव सचिनेन इति केनापि न निरीक्षितम् आसीत् । सचिनः यदा क्रीडाङ्गणं प्राविशत् तदवसरे लारस्य जागतिकविक्रमस्य भङ्गाय १५ धावनाङ्कमातर्म् अपेक्षितम् आसीत् । चायविरामतः पूर्वं सचिनेन १३ धावनाङ्काः प्राप्ताः । पीटरसिडलस्य प्रथमं कन्दुकक्षेपणं प्राप्य तेन धावनम् आरब्धम् । द्वितीयं धावनाङ्कम् आसाद्य तेन तृतीयस्य निमित्तं धावनम् अनुवर्तितम् ।

अधुना सः टेस्ट्क्रीडासु (३९) ओ.डि.ऐ.क्रीडासु अन्ताराष्ट्रिय-एकदिवसीयपन्द्येषु(४२)च आहत्य १६,३६१ धावनाङ्कान् पाप्य जागतिकविक्रमं निर्मितवान् अस्ति । यदा क्रीडा आरब्धा तदा सः आसीत् षोडाशवर्षीयः । तदा ‘लिटल् मास्टर्’ इति प्रीत्या सः सर्वैः निर्दिष्टः भवति स्म । मुम्बयीनगरे जातः अयम् एतावता २५ टेस्टक्रीडासु नायक्त्वं निरुढवानस्ति । तेण्डुलकरस्य द्दढाग्रहः निष्ठायुता परिश्रमशीलता च तस्य यशसः कारणानि । एकदिनात्मिकायां क्रीडायां तेन १०० क्रीडापटवः बाह्यीकृताः, १०० कन्दुक -ग्रहणानि कृतानि च सन्ति । प्रसिद्धस्य वीक्षकविवरणकर्तुः हर्षाभोग्लेवर्यः वदति -‘सचिनः क्रिकेटरूपस्य गौरीशङ्करपर्वतस्य शिखरे एव स्थितः अस्ति’ इति ।

सचिन् रमेश् तेण्डुल्कर्(एप्रिल् २४ तमे दिने १९७३ तमे वर्शे जातः)- भारतीय क्रिकेट् क्रीडालुः अस्ति यो विश्व क्रिकेट् इतिहासे अतिश्रेष्ठ क्रिकेट् ब्याट्स्मन् वर्तते। सः क्रिकेट् इतिहास एव अत्यधिक श्तकानि अपि साधितवानस्ति क्रिकेट् पञ्चदिवसीय क्रिकेट् क्रीडास्पर्धायां (टेस्ट् इति कथ्यते) एकदिवसीय अन्ताराष्ट्रिय क्रिकेट् क्रीडायां च। एकदिवसीय क्रीडायां द्विशतकं रन् साधितवत्सु क्रीडालुषु एषः प्रथमास्ति। २००२ तमे वर्षे यदैषः १२ मात्र वर्षाणि क्रीडितवानासीत् क्रिकेट् क्रीडां "विस्डेन्" इति पत्रिका एषः विश्वस्य अतिश्रेष्ठ दाण्डिक क्रीडलुषु सार्वकालिक द्वितीयां श्रेण्यां तिष्ठती टेस्ट् क्रिकेट् क्रीडायां डॊनाल्ड् ब्राड्मन् समनन्तरमिति उद्घोषयत् एकदिवसीय क्रिकेट् कस्पर्धायामपि विवियन् रिचर्ड्स् समनन्तरं एषः एव तिष्ठति इत्यपि उद्घोषयत्। सेप्टम्बर् २००७ तमे वर्षे आस्ट्रेलिया देशस्य ख्यातः कन्दुकक्षेपकः(bowler)शेन् वार्न् तेण्डुल्करः स्वेन साकं क्रीडितवत्सु अतिश्रेष्ठ क्रीशालुः वर्तते इति परिगणितवान्। २०११ तमे वर्षे भारतीय क्रिकेट् गणस्य विश्वप्रशस्ति स्पर्धायां प्राप्तविक्रमे तेण्डुल्करः अन्यतमः योहि एवं विश्वप्रशस्ति क्रिएट् स्पर्धायां षड्वारं भागमूढवानासीत्।

छायाचित्राणि

  1. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; CricinfoProfile इत्यस्य आधारः अज्ञातः
"https://sa.wikipedia.org/w/index.php?title=सचिन_तेण्डुलकर&oldid=189301" इत्यस्माद् प्रतिप्राप्तम्