"सुनामी" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.6.5) (robot Adding: ky:Цунами
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
[[File:US Navy 050102-N-9593M-031 A village near the coast of Sumatra lays in ruin after the Tsunami that struck South East Asia.jpg|thumb|right|300px| त्सुनामी एतया सुमात्राद्वीपे कृतं महती हानि:।]]
'''त्सुनामी''' काचित् विपत्ति: अस्ति।
'''त्सुनामी''' इति काचित् समुद्रजलस्य एका दीर्घा घातका च श्रुंखला। त्सुनामी भूकम्पेन ज्वालामुख्या वा भूता समुद्रजलस्य धूता। त्सुनामी साधारणत: भूकम्पॆन पश्चात् आगच्छति। त्सुनामी इति जपानीभाषायां द्विशब्दानां सन्धि:। '''''त्सु''''' इति शब्दस्य अर्थ: द्वीप: '''''नामी''''' इति शब्दस्य अर्थ: ऊर्मि: च। त्सुनामी एनया कृतं ऊर्म्या: च समुद्रस्य ऊर्म्य: च नैव तुल्या:। त्सुनामी एतया: तरंगा: अतीव उच्चानि लम्बानि च। एता: ऊर्म्य: सामान्या: वा उत्तुंगा: वा दृश्यते। अधुना नैके प्रकारै: त्सुनामी ऊर्म्या: संशोधनं शक्यम् अभवत्। कस्मिन्नपि क्षेत्रे यदि भूकम्प: समुत्पतित: तर्हि त्सुनामी तरंगै: काचिद्धानि: भवति वा न वा एतॆषां पूर्वसूचनापि दीयते। विविधै: प्रकारै: सूचना: ददित्वा अपि त्सुनामी ऊर्मीनां निष्कासनं न करणीय:। तदा त्सुनामी एका महती विपत्ति:। २००४ तमॆ ख्रिस्तवर्षे भूता त्सुनामी अतीव हानिकारका अभूत्। अधुना संशोधकानां चिन्तनीय: विषय: यत्- दीर्घा: दृढा: भूकम्पै: न च त्सुनामी समुत्पन्ना किन्तु अबलाढ्यै: भूकम्पै: न तु काचिद्धानि: भवति- किं युक्तमेतत्?


==इतिहास:==
[[File:Russians meeting Japanese in Akkeshi 1779.jpg|thumb|left|200px|१७७९ तमॆ त्सुनामीग्रस्ता: रशियना: व्यापारय: जपानदेशे अक्केशी इति क्षेत्रम् अभित: जपानदेशस्य नागरिकाणां साहाय्यं प्रतियच्छिता:]]
ग्रीसदेशे ''थुसाइडेसिस'' नाम क: अपि इतिहासकार: अभवत्तॆन च ४२६ तमॆ ख्रिस्तपूर्वे त्सुनामी कृते एषा सामुद्रिक-भूकम्पेन जाता इति विचार: प्रस्तुत:। एष: महोदयॆन प्रस्तुत: विचार:-
<poem>
The cause, in my opinion, of this phenomenon must be sought in the earthquake. At the point where its shock has been the most violent the sea is driven back, and suddenly recoiling with redoubled force, causes the inundation. Without an earthquake I do not see how such an accident could happen.
</poem>
अर्थात्-
<poem>
मम भूमिकया एतस्या: आपत्या: कारणं भूकम्प: अस्ति। यं बिन्दुम् अभित: भूकम्पस्य वॆदना अतीव तीव्रा तस्य एव बिन्दुस्योपरि समुद्रतरंगा: उड्डयन्ति। द्विशक्त्या समुद्रं हानि: लभते। मम दृष्ट्या तु भूकम्पॆन विना एषा हानि: अशक्या एव।
</poem>
रोमदेशे अम्मालिनस मारसॆलस(रॆस गॆस्तान्तर्गतं २६।१०।१५-१९) इति नाम्न: इतिहासकारॆण त्सुनामी एतस्या: कारणं संशोधित:।
[[वर्गः:विपत्ति:|त्सुनामी]]
[[वर्गः:विपत्ति:|त्सुनामी]]



१३:०६, १२ एप्रिल् २०१२ इत्यस्य संस्करणं

त्सुनामी एतया सुमात्राद्वीपे कृतं महती हानि:।

त्सुनामी इति काचित् समुद्रजलस्य एका दीर्घा घातका च श्रुंखला। त्सुनामी भूकम्पेन ज्वालामुख्या वा भूता समुद्रजलस्य धूता। त्सुनामी साधारणत: भूकम्पॆन पश्चात् आगच्छति। त्सुनामी इति जपानीभाषायां द्विशब्दानां सन्धि:। त्सु इति शब्दस्य अर्थ: द्वीप: नामी इति शब्दस्य अर्थ: ऊर्मि: च। त्सुनामी एनया कृतं ऊर्म्या: च समुद्रस्य ऊर्म्य: च नैव तुल्या:। त्सुनामी एतया: तरंगा: अतीव उच्चानि लम्बानि च। एता: ऊर्म्य: सामान्या: वा उत्तुंगा: वा दृश्यते। अधुना नैके प्रकारै: त्सुनामी ऊर्म्या: संशोधनं शक्यम् अभवत्। कस्मिन्नपि क्षेत्रे यदि भूकम्प: समुत्पतित: तर्हि त्सुनामी तरंगै: काचिद्धानि: भवति वा न वा एतॆषां पूर्वसूचनापि दीयते। विविधै: प्रकारै: सूचना: ददित्वा अपि त्सुनामी ऊर्मीनां निष्कासनं न करणीय:। तदा त्सुनामी एका महती विपत्ति:। २००४ तमॆ ख्रिस्तवर्षे भूता त्सुनामी अतीव हानिकारका अभूत्। अधुना संशोधकानां चिन्तनीय: विषय: यत्- दीर्घा: दृढा: भूकम्पै: न च त्सुनामी समुत्पन्ना किन्तु अबलाढ्यै: भूकम्पै: न तु काचिद्धानि: भवति- किं युक्तमेतत्?

इतिहास:

१७७९ तमॆ त्सुनामीग्रस्ता: रशियना: व्यापारय: जपानदेशे अक्केशी इति क्षेत्रम् अभित: जपानदेशस्य नागरिकाणां साहाय्यं प्रतियच्छिता:

ग्रीसदेशे थुसाइडेसिस नाम क: अपि इतिहासकार: अभवत्तॆन च ४२६ तमॆ ख्रिस्तपूर्वे त्सुनामी कृते एषा सामुद्रिक-भूकम्पेन जाता इति विचार: प्रस्तुत:। एष: महोदयॆन प्रस्तुत: विचार:-

The cause, in my opinion, of this phenomenon must be sought in the earthquake. At the point where its shock has been the most violent the sea is driven back, and suddenly recoiling with redoubled force, causes the inundation. Without an earthquake I do not see how such an accident could happen.

अर्थात्-

मम भूमिकया एतस्या: आपत्या: कारणं भूकम्प: अस्ति। यं बिन्दुम् अभित: भूकम्पस्य वॆदना अतीव तीव्रा तस्य एव बिन्दुस्योपरि समुद्रतरंगा: उड्डयन्ति। द्विशक्त्या समुद्रं हानि: लभते। मम दृष्ट्या तु भूकम्पॆन विना एषा हानि: अशक्या एव।

रोमदेशे अम्मालिनस मारसॆलस(रॆस गॆस्तान्तर्गतं २६।१०।१५-१९) इति नाम्न: इतिहासकारॆण त्सुनामी एतस्या: कारणं संशोधित:।

"https://sa.wikipedia.org/w/index.php?title=सुनामी&oldid=189622" इत्यस्माद् प्रतिप्राप्तम्