"कबीरदासः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.2+) (Robot: Adding en:Kabir
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
[[File:Kabir004.jpg|thumb|right|कबीरदसः भक्तेन सह]]
[[File:Kabir004.jpg|thumb|right|कबीरदासः भक्तेन सह]]
सन्तः श्रेष्ठः कविः निर्गुणब्रह्मोपासकः कबीरदासमहोदयः सर्वधर्म समताम् उपदिष्टवान् उत्तरभारते साधुभिः सह वसन् समाजसुधारणकार्यम् अपि कृतवान् । एतेषां जयन्तीन्त्युत्सवं ज्योष्ठमासस्य पूर्णिमादिने आचरन्ति । मानवजीवनाय कबीरदासमहोदयस्य उपदेशाः मार्गदर्शकाः सन्ति । कबीरदासस्य जन्म वाराणसीनगरे एकस्मिन् ब्राह्मणपरिवारेऽभवत् किन्तु सः बाल्यात् मुस्लिमपरिवारे पालितः अभवत्क्रिस्तशके १४०० वर्षे समये हिन्दुविधवायां जातः परिवारेण त्यक्तः ''नीरु'' महम्मदीयेन तन्तुवायेन पालितःबाल्ये कबीरः अपि वस्त्रनिर्माणं ज्ञातवान्
सन्तः श्रेष्ठः कविः निर्गुणब्रह्मोपासकः कबीरदासमहोदयः सर्वधर्मसमताम् उपदिष्टवान् उत्तरभारते साधुभिः सह वसन् समाजपरिवर्तनकार्यम् अपि कृतवान् । एतस्य जयन्त्युत्सवं ज्योष्ठमासस्य पूर्णिमादिने आचरन्ति । मानवजीवनाय कबीरदासमहोदयस्य उपदेशाः मार्गदर्शकाः सन्ति ।'आल्-कबीर्' (महात्मा) इत्येतत् इस्लाममते देवस्य ९९ नामसु अन्यतमम् इदमस्ति देवस्य ३७ तमं नामकबीरः (हिन्दी: कबीर, पञ्जाबी: ਕਬੀਰ, उर्दु: کبير‎) (१४४०-१५१८) कश्चन अध्यात्मकविः भारतीयऋषिः च । एतस्य साहित्येन भक्तिमार्गः समृद्धः जातः सिक्खमतस्य उपरि तदीयः प्रभावः महान् । अद्यत्वे कश्चन धार्मिकगणः कबीरं संस्थापकं मन्यन्तः तस्य तत्त्वानि अनुसरन्ति 'कबीरमार्गः' इति प्रसिद्धः वर्ततेतेषां सङ्ख्या अस्ति ९,६००,००० । ते अधिकतया उत्तर-मध्यभारते च विस्तृताः । जगति विविधेषु भागेषु अपि विद्यन्ते । बिजक्, सखिग्रन्थ्, कवीर्-ग्रन्थावली, अनुरागसागरश्च तेन लिखितेषु ग्रन्थेषु अन्यतमानि
==बाल्यजीवनं पृष्ठभूमिका च==
कबीरदासस्य जन्म वाराणसीनगरे एकस्मिन् ब्राह्मणपरिवारेऽभवत् । किन्तु सः बाल्यात् मुस्लिमपरिवारे पालितः अभवत् । क्रिस्तशके १४०० वर्षे समये हिन्दुविधवायां जातः परिवारेण त्यक्तः ''नीरु'' महम्मदीयेन तन्तुवायेन पालितः । बाल्ये कबीरः अपि वस्त्रनिर्माणं ज्ञातवान् ।
काचित् कथा श्रूयते यत् वर्षस्य कस्मिंश्चित् विशिष्टदिने यः कोपि गुरोः शिष्यः भवितुम् अर्हति यदि गुरुः तमुद्दिश्य देवस्य नाम कथयेत् । गङ्गातीरनिवासिनः सर्वे स्नानार्थं गङ्गानदीं गच्छन्ति इत्येतत् न कोऽपि विशेषः । महात्मा रामानन्दः अपि ब्राह्मीमुहूर्ते गङ्गास्नानाय गच्छति स्म प्रतिदिनम् । तस्मिन् विशिष्टे दिने अपि, सः प्रातः एव उत्थाय गङ्गानद्याः सोपानानि अवतरन् आसीत् । तावता कश्चन लघुहस्तः अग्रे प्रसृतः, महात्मनः अङ्गुष्ठम् अगृह्णात् च । आश्चर्यान्वितः रामानन्दः अप्रयत्नेन एव देवस्य नाम उदचारयत् । अधः दृष्टवता तेन बालः कबीरः दृष्टः । बालस्य लघुहस्ते अराबिक्-भाषया 'कबीरः' इति लिखितं तेन अवलोकितम् । सः कबीरं पुत्रं शिष्यं च भावयन् स्वस्य आश्रमं प्रति अनयत् । एषः नीतः इत्यनेन बहवः हिन्दुशिष्याः असन्तुष्टाः, केचन आश्रमं परित्यज्य गताः च ।


हिन्दुमुस्लिंधर्मयोः धर्मतत्वानि ज्ञात्वा कबीरः साधुभिः सदा आध्यात्मिकधार्मिकचर्चां करोति स्म । एकदा स्वामिरमानन्दस्य दर्शनं प्राप्तवान् । शिष्यत्वेन स्वीकर्तुं प्रार्थितवान् । स्वमिरमानन्दः कबीरस्य विनयं दृष्ट्वा सन्तोषेण शिष्यत्वेन अङ्गीकृतवान् । कबीरस्य पत्न्याः नाम लोई इत्यासीत् । जीवननिर्वहणार्थं तन्तुवायवृत्तिमेव कबीरदासः आश्रितवान् । कबीरदासः सद्भिः साकमेव व्यवहारज्ञानम् आध्यात्मिकज्ञानं च प्राप्तवन्तः । स्वमिरामानन्दात् सन्यासदीक्षां स्वीकृत्य कवितारचनासु च प्रतिभां प्रदर्शितवान् । प्रथमं निर्गुणोपासकः कबीरदासः अनन्तरं रामभक्तः अभवन् । रामरहीमयोः अन्तरं हृष्टवन्तः । नाम भेदेऽपि देवः एकः एव इत्युक्तवान् ।
हिन्दुमुस्लिंधर्मयोः धर्मतत्वानि ज्ञात्वा कबीरः साधुभिः सदा आध्यात्मिकधार्मिकचर्चां करोति स्म । कबीरस्य पत्न्याः नाम लोई इत्यासीत् । जीवननिर्वहणार्थं तन्तुवायवृत्तिमेव कबीरदासः आश्रितवान् । कबीरदासः सद्भिः साकमेव व्यवहारज्ञानम् आध्यात्मिकज्ञानं च प्राप्तवान् । स्वमिरामानन्दात् सन्यासदीक्षां स्वीकृत्य कवितारचनासु च प्रतिभां प्रदर्शितवान् । प्रथमं निर्गुणोपासकः कबीरदासः अनन्तरं रामभक्तः अभवन् । रामरहीमयोः नाम भेदेऽपि देवः एकः एव इत्युक्तवान् ।


''दोहा'' इति द्विपादात्मकेषु काव्येषु अति सुन्दरतया व्यवहारज्ञानं नीतिमुक्तवान् । गुरोः स्थानं अतीवमहत्त्वपूर्णमस्ति । गुरुः भगवान् एकदैव पुरतः आगच्छन्ति चेत् अहं गुरुमेव प्रथमं पूजयामि यतः गुरुः एव भगवन्तमपि दर्शितवान् इति कबीरदासः उक्तवान् ।
''दोहा'' इति द्विपादात्मकेषु काव्येषु अति सुन्दरतया व्यवहारज्ञानं नीतिमुक्तवान् । गुरोः स्थानम् अतीवमहत्त्वपूर्णमस्ति । गुरुः भगवान् एकदैव पुरतः आगच्छन्ति चेत् अहं गुरुमेव प्रथमं पूजयामि यतः गुरुः एव भगवन्तमपि दर्शितवान् इति कबीरदासः उक्तवान् ।
[[File:Kabir gyan mandir.jpg|thumb|कबीर ज्ञान मन्दिरः]]
[[File:Kabir gyan mandir.jpg|thumb|कबीर ज्ञान मन्दिरः]]
‘साई इतना दीणि ए. जा मे कुटुम्ब समाय । मै भी भूखा न रहूं साधुभी भूखा न जाय’ एवम् अधिकं धनं कबीरदासस्य अस्ति । तस्य उपदेशेषु सुविचाराः अन्धविश्वासनिरासः मार्गदर्शनव्यवहाराः सम्यक् निरुपिताः सन्ति । (‘स्वामी एतावद् ददाति येन मम कुटुम्बं सम्भाल्यते । अहमपि न बुभुक्षितोऽस्मि साधवोऽपि न बुभुक्षिताः स्युः’॥)भक्तिः, ज्ञानं, गुरुपूजा, संसारत्यागः, कर्तव्यनिर्वहणादिविषये अनेकानि सुन्दराणि पद्यानि अपि कबीरदासः रचितवान् । ''कहत कबीर सुनो भाई साधो'' एतत् वाक्यं कबीरदासस्य पद्येषु भवति ।
‘साई इतना दीणि ए. जा मे कुटुम्ब समाय । मै भी भूखा न रहूं साधुभी भूखा न जाय’ एवम् अधिकं धनं कबीरदासस्य अस्ति । तस्य उपदेशेषु सुविचाराः अन्धविश्वासनिरासः मार्गदर्शनव्यवहाराः सम्यक् निरुपिताः सन्ति । (‘स्वामी एतावद् ददाति येन मम कुटुम्बं सम्भाल्यते । अहमपि न बुभुक्षितोऽस्मि साधवोऽपि न बुभुक्षिताः स्युः’॥)भक्तिः, ज्ञानं, गुरुपूजा, संसारत्यागः, कर्तव्यनिर्वहणादिविषये अनेकानि सुन्दराणि पद्यानि अपि कबीरदासः रचितवान् । ''कहत कबीर सुनो भाई साधो'' एतत् वाक्यं कबीरदासस्य पद्येषु भवति ।


कबीरदासस्य जातिविचाराः उच्चनीयभावनिरासः सम्प्रदायविरोधिभावनाः जनेभ्यः इष्टाः न आसन् । कबीरदासः भक्तिनटनां कटुशब्दैः निन्दितवान् । स्वीये वृध्दाप्ये कबीरदासः गोरखपुरे वासं कृतवान् । तत्रैव क्रिस्तशके १५०८ तमे वर्षे दिवङ्गतः । भारतदेशे [[कबीरदासजयन्ती]] महोत्सवं जूनमासे आचरन्ति ।
कबीरदासस्य जातिविचाराः उच्चनीयभावनिरासः सम्प्रदायविरोधिभावनाः जनेभ्यः इष्टाः न आसन् । कबीरदासः भक्तिनटनां कटुशब्दैः निन्दितवान् । स्वीये वृध्दाप्ये कबीरदासः गोरखपुरे वासं कृतवान् । तत्रैव क्रिस्तशके १५०८ तमे वर्षे दिवङ्गतः । भारतदेशे [[कबीरदासजयन्ती]] महोत्सवं जूनमासे आचरन्ति ।


==अत्रापि अललोक्यताम्==
==अत्रापि अललोक्यताम्==

०५:०४, २१ एप्रिल् २०१२ इत्यस्य संस्करणं

कबीरदासः भक्तेन सह

सन्तः श्रेष्ठः कविः निर्गुणब्रह्मोपासकः कबीरदासमहोदयः सर्वधर्मसमताम् उपदिष्टवान् उत्तरभारते साधुभिः सह वसन् समाजपरिवर्तनकार्यम् अपि कृतवान् । एतस्य जयन्त्युत्सवं ज्योष्ठमासस्य पूर्णिमादिने आचरन्ति । मानवजीवनाय कबीरदासमहोदयस्य उपदेशाः मार्गदर्शकाः सन्ति ।'आल्-कबीर्' (महात्मा) इत्येतत् इस्लाममते देवस्य ९९ नामसु अन्यतमम् । इदमस्ति देवस्य ३७ तमं नाम । कबीरः (हिन्दी: कबीर, पञ्जाबी: ਕਬੀਰ, उर्दु: کبير‎) (१४४०-१५१८) कश्चन अध्यात्मकविः भारतीयऋषिः च । एतस्य साहित्येन भक्तिमार्गः समृद्धः जातः । सिक्खमतस्य उपरि तदीयः प्रभावः महान् । अद्यत्वे कश्चन धार्मिकगणः कबीरं संस्थापकं मन्यन्तः तस्य तत्त्वानि अनुसरन्ति 'कबीरमार्गः' इति प्रसिद्धः वर्तते । तेषां सङ्ख्या अस्ति ९,६००,००० । ते अधिकतया उत्तर-मध्यभारते च विस्तृताः । जगति विविधेषु भागेषु अपि विद्यन्ते । बिजक्, सखिग्रन्थ्, कवीर्-ग्रन्थावली, अनुरागसागरश्च तेन लिखितेषु ग्रन्थेषु अन्यतमानि ।

बाल्यजीवनं पृष्ठभूमिका च

कबीरदासस्य जन्म वाराणसीनगरे एकस्मिन् ब्राह्मणपरिवारेऽभवत् । किन्तु सः बाल्यात् मुस्लिमपरिवारे पालितः अभवत् । क्रिस्तशके १४०० वर्षे समये हिन्दुविधवायां जातः परिवारेण त्यक्तः नीरु महम्मदीयेन तन्तुवायेन पालितः । बाल्ये कबीरः अपि वस्त्रनिर्माणं ज्ञातवान् । काचित् कथा श्रूयते यत् वर्षस्य कस्मिंश्चित् विशिष्टदिने यः कोपि गुरोः शिष्यः भवितुम् अर्हति यदि गुरुः तमुद्दिश्य देवस्य नाम कथयेत् । गङ्गातीरनिवासिनः सर्वे स्नानार्थं गङ्गानदीं गच्छन्ति इत्येतत् न कोऽपि विशेषः । महात्मा रामानन्दः अपि ब्राह्मीमुहूर्ते गङ्गास्नानाय गच्छति स्म प्रतिदिनम् । तस्मिन् विशिष्टे दिने अपि, सः प्रातः एव उत्थाय गङ्गानद्याः सोपानानि अवतरन् आसीत् । तावता कश्चन लघुहस्तः अग्रे प्रसृतः, महात्मनः अङ्गुष्ठम् अगृह्णात् च । आश्चर्यान्वितः रामानन्दः अप्रयत्नेन एव देवस्य नाम उदचारयत् । अधः दृष्टवता तेन बालः कबीरः दृष्टः । बालस्य लघुहस्ते अराबिक्-भाषया 'कबीरः' इति लिखितं तेन अवलोकितम् । सः कबीरं पुत्रं शिष्यं च भावयन् स्वस्य आश्रमं प्रति अनयत् । एषः नीतः इत्यनेन बहवः हिन्दुशिष्याः असन्तुष्टाः, केचन आश्रमं परित्यज्य गताः च ।

हिन्दुमुस्लिंधर्मयोः धर्मतत्वानि ज्ञात्वा कबीरः साधुभिः सदा आध्यात्मिकधार्मिकचर्चां करोति स्म । कबीरस्य पत्न्याः नाम लोई इत्यासीत् । जीवननिर्वहणार्थं तन्तुवायवृत्तिमेव कबीरदासः आश्रितवान् । कबीरदासः सद्भिः साकमेव व्यवहारज्ञानम् आध्यात्मिकज्ञानं च प्राप्तवान् । स्वमिरामानन्दात् सन्यासदीक्षां स्वीकृत्य कवितारचनासु च प्रतिभां प्रदर्शितवान् । प्रथमं निर्गुणोपासकः कबीरदासः अनन्तरं रामभक्तः अभवन् । रामरहीमयोः नाम भेदेऽपि देवः एकः एव इत्युक्तवान् ।

दोहा इति द्विपादात्मकेषु काव्येषु अति सुन्दरतया व्यवहारज्ञानं नीतिमुक्तवान् । गुरोः स्थानम् अतीवमहत्त्वपूर्णमस्ति । गुरुः भगवान् एकदैव पुरतः आगच्छन्ति चेत् अहं गुरुमेव प्रथमं पूजयामि यतः गुरुः एव भगवन्तमपि दर्शितवान् इति कबीरदासः उक्तवान् ।

कबीर ज्ञान मन्दिरः

‘साई इतना दीणि ए. जा मे कुटुम्ब समाय । मै भी भूखा न रहूं साधुभी भूखा न जाय’ एवम् अधिकं धनं कबीरदासस्य अस्ति । तस्य उपदेशेषु सुविचाराः अन्धविश्वासनिरासः मार्गदर्शनव्यवहाराः सम्यक् निरुपिताः सन्ति । (‘स्वामी एतावद् ददाति येन मम कुटुम्बं सम्भाल्यते । अहमपि न बुभुक्षितोऽस्मि साधवोऽपि न बुभुक्षिताः स्युः’॥)भक्तिः, ज्ञानं, गुरुपूजा, संसारत्यागः, कर्तव्यनिर्वहणादिविषये अनेकानि सुन्दराणि पद्यानि अपि कबीरदासः रचितवान् । कहत कबीर सुनो भाई साधो एतत् वाक्यं कबीरदासस्य पद्येषु भवति ।

कबीरदासस्य जातिविचाराः उच्चनीयभावनिरासः सम्प्रदायविरोधिभावनाः जनेभ्यः इष्टाः न आसन् । कबीरदासः भक्तिनटनां कटुशब्दैः निन्दितवान् । स्वीये वृध्दाप्ये कबीरदासः गोरखपुरे वासं कृतवान् । तत्रैव क्रिस्तशके १५०८ तमे वर्षे दिवङ्गतः । भारतदेशे कबीरदासजयन्ती महोत्सवं जूनमासे आचरन्ति ।

अत्रापि अललोक्यताम्

बाह्यसम्पर्कतन्तुः


"https://sa.wikipedia.org/w/index.php?title=कबीरदासः&oldid=190343" इत्यस्माद् प्रतिप्राप्तम्