"ओष्ठः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.2+) (Robot: Modifying et:Huuled
(लघु) r2.7.2+) (Robot: Adding is:Varir
पङ्क्तिः ३९: पङ्क्तिः ३९:
[[ik:Qaqłuk]]
[[ik:Qaqłuk]]
[[io:Labio]]
[[io:Labio]]
[[is:Varir]]
[[it:Labbro]]
[[it:Labbro]]
[[ja:唇]]
[[ja:唇]]

१७:२५, २२ एप्रिल् २०१२ इत्यस्य संस्करणं

मानवस्य ओष्ठः

अयम् ओष्ठः अपि शरीरस्य किञ्चन अङ्गम् अस्ति । सर्वस्य अपि प्राणिनः ओष्ठद्वयम् भवति । अयम् ओष्ठः अपि कतिपय (उ | ऊ! | प् | फ् | ब् | भ् | म् | व् ) अक्षराणाम् उद्भवस्थानम् । अयम् ओष्ठः आङ्ग्लभाषायां Lip इति उच्यते ।

"https://sa.wikipedia.org/w/index.php?title=ओष्ठः&oldid=190493" इत्यस्माद् प्रतिप्राप्तम्