"नामदेव" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
सन्तः रामदेवः (१२७० - १३५०) महाराष्ट्रस्य हिन्ङ्गोलीमण्डलस्य नरसिबमनिग्रामे १२७० तमे वर्षे अक्टोबर्मासस्य २९ तमे दिनाङ्के जातः । तस्य पिता सौचिकः दाम्शेटः माता गोणाबाई । गृहस्थाश्रमस्य प्रामुख्यं सः बहु विवृणोत् स्वस्य उपदेशेषु । सः वदति वैवाहिकजीवनेन एव आत्मज्ञानं प्राप्तुं शक्यमिति सः वदति स्म ।
भारतीय धर्मगुरुः।


*[[भारतीय-सूची]]
*[[भारतीय-सूची]]
[http://namdeoshimpisamaj.org/Saint_Namdeo_Maharaj/ संत नामदेव महाराज]
[http://namdeoshimpisamaj.org/Saint_Namdeo_Maharaj/ संत नामदेव महाराज]

१२:१३, २७ एप्रिल् २०१२ इत्यस्य संस्करणं

सन्तः रामदेवः (१२७० - १३५०) महाराष्ट्रस्य हिन्ङ्गोलीमण्डलस्य नरसिबमनिग्रामे १२७० तमे वर्षे अक्टोबर्मासस्य २९ तमे दिनाङ्के जातः । तस्य पिता सौचिकः दाम्शेटः माता गोणाबाई । गृहस्थाश्रमस्य प्रामुख्यं सः बहु विवृणोत् स्वस्य उपदेशेषु । सः वदति वैवाहिकजीवनेन एव आत्मज्ञानं प्राप्तुं शक्यमिति सः वदति स्म ।


संत नामदेव महाराज

"https://sa.wikipedia.org/w/index.php?title=नामदेव&oldid=191124" इत्यस्माद् प्रतिप्राप्तम्