"नामदेव" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः ७: पङ्क्तिः ७:


कुलवृत्तौ नामदेवस्य आसक्तिः आसीत् अत्यल्पा । तदीया विठोबभक्तिः आसीत् अनन्या । आदिनम् आरात्रिः तस्य एकमेव कार्यं नाम देवध्यानम् । सः विठोबं स्वस्य भ्रातरं मित्रं वा मन्यते स्म । एवं किंवदन्ती काचित् श्रूयते यत् 'पञ्चवर्षीयः नामदेवः कदाचित् मात्रा दत्तम् आहारनैवेद्यं स्वीकृत्य विठोबाय समर्पयितुम् अगच्छत् । विठोबस्य पुरतः संस्थाप्य स्वीकर्तुं प्रार्थयत् । बहु समयं यावत् प्रतीक्षा कृता तेन । तथापि विठोबः नागतः इत्यतः खिन्नः नामदेवः अवदत् - 'भवान् यदि न स्वीकुर्यात् तर्हि अहम् आत्महत्यां कुर्याम्' इति । बालस्य नामदेवस्य भक्त्या सन्तुष्टः विठोबः प्रत्यक्षीभूय नैवेद्यं परिगृहीतवान्' इति ।
कुलवृत्तौ नामदेवस्य आसक्तिः आसीत् अत्यल्पा । तदीया विठोबभक्तिः आसीत् अनन्या । आदिनम् आरात्रिः तस्य एकमेव कार्यं नाम देवध्यानम् । सः विठोबं स्वस्य भ्रातरं मित्रं वा मन्यते स्म । एवं किंवदन्ती काचित् श्रूयते यत् 'पञ्चवर्षीयः नामदेवः कदाचित् मात्रा दत्तम् आहारनैवेद्यं स्वीकृत्य विठोबाय समर्पयितुम् अगच्छत् । विठोबस्य पुरतः संस्थाप्य स्वीकर्तुं प्रार्थयत् । बहु समयं यावत् प्रतीक्षा कृता तेन । तथापि विठोबः नागतः इत्यतः खिन्नः नामदेवः अवदत् - 'भवान् यदि न स्वीकुर्यात् तर्हि अहम् आत्महत्यां कुर्याम्' इति । बालस्य नामदेवस्य भक्त्या सन्तुष्टः विठोबः प्रत्यक्षीभूय नैवेद्यं परिगृहीतवान्' इति ।
नारा, विठा, गोंदा, महादा हे त्यांचे चार पुत्र व एक मुलगी लिंबाई
At the age of eleven, Namdev was married to Rajai. Namdev and Rajai had four sons namely Nara, Vitha, Gonda, Mahada and a daughter called Limbai. His elder sister Aubai also lived with them. There were in all fifteen people in the household.
स्वस्य एकादशे वयसि नामदेवः राजाई नामिकां परिणीतवान् । तयोः चत्वारः पुत्राः - नारा, विठा, गोन्दा, महादा । एका पुत्री - लिंबाई । तस्य ज्येष्ठा अग्रजा अपि तेषां गृहे एव वसति स्म । आहत्य एकादश जनाः गृहे आसन् ।
१२९१ तमे वर्षे २१ तमे वयसि तस्य जीवनस्य महत्त्वपूर्णं परिवर्तनं जातं यदा तेन सन्तः ध्यानेश्वरः अमिलत् । बहुत्र इयं घटना उल्लिखिता दृश्यते - कदाचित् ध्यानेश्वरः, निवृत्तिनाथः, सोपन्देवः, मुक्ताबाई, नामदेवः, चोखमेला, विशोबा खेचर इत्यादयः धार्मिकाः एकत्र अमिलन् । ध्यानेश्वरस्य सूचनानुसारं कुम्भकारः सन्तः गोरोबः एकैकस्य शिरसि ताडयन् अध्यात्मदृष्ट्या अयं प्रबुद्धः उत न इति ज्ञातुं प्रयतमानः आसीत् । नामदेवस्य परीक्षायाः अनन्तरं गोरोबः अवदत् यत् अयं अध्यात्मदृष्ट्या अप्रबुद्धः इति । मुक्ताबाई अपि इदम् अनुमोदितवती । नामदेवः देवसमीपमेव अनयत् इमं विषयम् । विशोबखेचारस्य मार्गदर्शनम् अङ्गीक्रियताम् इति देवः असूचयत् । नामदेवः विशोबखेचारं गुरुत्वेन अङ्गीकृतवान् । तस्मात् सः देवदर्शनं प्राप्तवान् ।
तस्य कीर्तनेषु बहूनां ग्रन्थानाम् उल्लेखः दृश्यते इत्यतः ज्ञायते यत् तेन बहवः ग्रन्थाः पठिताः स्युः, सः महान् पण्डितः स्यादिति ।
He accepted Visoba Khechar as his ultimate Guru, through whom he actually saw the form of God.


His Kirtan have references to many holy books. This shows that he was well read and a great scholar. His Kirtan were so effective that it is said –
The year 1291 was a turning point in his life at the age of twenty-one when he met Saint Dnyaneshwar. Several records in various saint literatures have been found to the following event -


Namdev Kirtan kari, pudhe nache dev Panduranga (Namdev delivers his kirtan, in front of him dances the Lord Pandurang)
Once, all the Saints like Dnyaneshwar, Nivruttinath, Sopandev, Muktabai, Namdeo, Chokhamela, Visoba Khechar, etc had congregated at Saint Goroba’s house in Terdhoki. As instructed by Saint Dnyaneshwar, Saint Goroba tapped each saint’s pot (head) to find out who was spiritually mature. The reference to the pot being tapped is because Saint Goroba was a potter and him being selected for the test shows his own spiritually maturity. On testing Saint Namdev, Saint Goroba expressed his opinion that Namdev was still immature, which was backed by Saint Muktabai. Miffed by this, Namdev complained to the Lord himself. But the Lord advised him to accept the guidance of Visoba Khechar and Namdev acquired a Guru. नारा, विठा, गोंदा, महादा हे त्यांचे चार पुत्र व एक मुलगी लिंबाई
स्वस्य एकादशे वयसि नामदेवः राजाई नामिकां परिणीतवान् । तयोः चत्वारः पुत्राः - नारा, विठा, गोन्दा, महादा । एका पुत्री - लिंबाई । तस्य ज्येष्ठा अग्रजा अपि तेषां गृहे एव वसति स्म । आहत्य एकादश जनाः गृहे आसन् ।
१२९१ तमे वर्षे २१ तमे वयसि तेन सन्तः ध्यानेश्वरः अमिलत् ।





०९:३७, २८ एप्रिल् २०१२ इत्यस्य संस्करणं

सन्तः रामदेवः (१२७० - १३५०) महाराष्ट्रस्य हिन्ङ्गोलीमण्डलस्य नरसिबमनिग्रामे १२७० तमे वर्षे अक्टोबर्मासस्य २९ तमे दिनाङ्के जातः । तस्य पिता सौचिकः दाम्शेटः माता गोणाबाई । गृहस्थाश्रमस्य प्रामुख्यं सः बहु विवृणोत् स्वस्य उपदेशेषु । सः वदति वैवाहिकजीवनेन एव आत्मज्ञानं प्राप्तुं शक्यमिति सः वदति स्म ।

पृष्ठभूमिका

सन्त रामदेवः महाराष्ट्रस्य कश्चन धार्मिककविः । प्राचीनतमेषु मराठिलेखकेषु अयम् अन्यतमः । भगवद्धर्मस्य प्रचारे अग्रेसरः आसीत् । एतेन हिन्दीभाषया पञ्जाबिभाषया च तेन पद्यानि रचितानि । कीर्तनगाने तदीया भक्तिः तन्मयता च एतावान् आसीत् यत् स्वयं भगवान् पाण्डुरङ्गः उपस्थितः भवति स्म इति विश्वस्यते । धार्मिकैकतायाः साधने तदीयं योगदानं सदा तिष्ठति अनुपमम् ।

नामदेवस्य जन्मनः अनन्तरं तेषां कुटुम्बः पण्डरापुरं प्रति अगच्छत् यत्र भगवतः विठ्ठलस्य (विठोबस्य) प्रमुखं मन्दिरं वर्तते । तस्य पितरौ विठोबस्य भक्तौ आस्ताम् । नामदेवः अशीतिवर्षाणि यावत् पण्डरापुरे अवसत् ।

कुलवृत्तौ नामदेवस्य आसक्तिः आसीत् अत्यल्पा । तदीया विठोबभक्तिः आसीत् अनन्या । आदिनम् आरात्रिः तस्य एकमेव कार्यं नाम देवध्यानम् । सः विठोबं स्वस्य भ्रातरं मित्रं वा मन्यते स्म । एवं किंवदन्ती काचित् श्रूयते यत् 'पञ्चवर्षीयः नामदेवः कदाचित् मात्रा दत्तम् आहारनैवेद्यं स्वीकृत्य विठोबाय समर्पयितुम् अगच्छत् । विठोबस्य पुरतः संस्थाप्य स्वीकर्तुं प्रार्थयत् । बहु समयं यावत् प्रतीक्षा कृता तेन । तथापि विठोबः नागतः इत्यतः खिन्नः नामदेवः अवदत् - 'भवान् यदि न स्वीकुर्यात् तर्हि अहम् आत्महत्यां कुर्याम्' इति । बालस्य नामदेवस्य भक्त्या सन्तुष्टः विठोबः प्रत्यक्षीभूय नैवेद्यं परिगृहीतवान्' इति ।

नारा, विठा, गोंदा, महादा हे त्यांचे चार पुत्र व एक मुलगी लिंबाई 

स्वस्य एकादशे वयसि नामदेवः राजाई नामिकां परिणीतवान् । तयोः चत्वारः पुत्राः - नारा, विठा, गोन्दा, महादा । एका पुत्री - लिंबाई । तस्य ज्येष्ठा अग्रजा अपि तेषां गृहे एव वसति स्म । आहत्य एकादश जनाः गृहे आसन् । १२९१ तमे वर्षे २१ तमे वयसि तस्य जीवनस्य महत्त्वपूर्णं परिवर्तनं जातं यदा तेन सन्तः ध्यानेश्वरः अमिलत् । बहुत्र इयं घटना उल्लिखिता दृश्यते - कदाचित् ध्यानेश्वरः, निवृत्तिनाथः, सोपन्देवः, मुक्ताबाई, नामदेवः, चोखमेला, विशोबा खेचर इत्यादयः धार्मिकाः एकत्र अमिलन् । ध्यानेश्वरस्य सूचनानुसारं कुम्भकारः सन्तः गोरोबः एकैकस्य शिरसि ताडयन् अध्यात्मदृष्ट्या अयं प्रबुद्धः उत न इति ज्ञातुं प्रयतमानः आसीत् । नामदेवस्य परीक्षायाः अनन्तरं गोरोबः अवदत् यत् अयं अध्यात्मदृष्ट्या अप्रबुद्धः इति । मुक्ताबाई अपि इदम् अनुमोदितवती । नामदेवः देवसमीपमेव अनयत् इमं विषयम् । विशोबखेचारस्य मार्गदर्शनम् अङ्गीक्रियताम् इति देवः असूचयत् । नामदेवः विशोबखेचारं गुरुत्वेन अङ्गीकृतवान् । तस्मात् सः देवदर्शनं प्राप्तवान् । तस्य कीर्तनेषु बहूनां ग्रन्थानाम् उल्लेखः दृश्यते इत्यतः ज्ञायते यत् तेन बहवः ग्रन्थाः पठिताः स्युः, सः महान् पण्डितः स्यादिति । He accepted Visoba Khechar as his ultimate Guru, through whom he actually saw the form of God.

His Kirtan have references to many holy books. This shows that he was well read and a great scholar. His Kirtan were so effective that it is said –

Namdev Kirtan kari, pudhe nache dev Panduranga (Namdev delivers his kirtan, in front of him dances the Lord Pandurang)


संत नामदेव महाराज

"https://sa.wikipedia.org/w/index.php?title=नामदेव&oldid=191180" इत्यस्माद् प्रतिप्राप्तम्