"वायुमालिन्यम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) added Category:वायुः using HotCat
पङ्क्तिः ११: पङ्क्तिः ११:
* [http://ec.europa.eu/environment/air/index.htm European Commission > Environment > Policies > Air >Air Quality].
* [http://ec.europa.eu/environment/air/index.htm European Commission > Environment > Policies > Air >Air Quality].
* [http://www.unep.org/pcfv/ UNEP Partnership for Clean Fuels and Vehicles]
* [http://www.unep.org/pcfv/ UNEP Partnership for Clean Fuels and Vehicles]
* [http://www.who.int/phe/health_topics/outdoorair/databases/en/index.html Database: outdoor air pollution in cities] from the [[World Health Organisation]]
* [http://www.who.int/phe/health_topics/outdoorair/databases/en/index.html Database: outdoor air pollution in cities] from the World Health Organisation
* [http://www.npr.org/2011/11/07/142089991/poisoned-places-air-pollution-in-your-town Interactive map of US facilities emitting air pollution]
* [http://www.npr.org/2011/11/07/142089991/poisoned-places-air-pollution-in-your-town Interactive map of US facilities emitting air pollution]



०८:४५, ३० एप्रिल् २०१२ इत्यस्य संस्करणं

वायुमालिन्यम् (द्वितीयमहायुद्धकाले एव)

इयं हि प्रदूषणं द्विविधं भवति । यथा –

प्राकृतिकम् प्रदूषणम् (Natural Pollution)

इदं हि प्रदूषणं साक्षात् प्रकृत्या एव भवति, यस्य प्रभावः जीवधारिषु भवति । यथा- ज्वालामुखीविस्फोटः, पर्वतविशृङ्खलनं, चक्रवातः, वनाग्निः, तडितपतनं, समुद्रीयलवणस्य तटे भण्डारणमित्यादयः । जलप्लावनमपि प्रदूषणस्य प्राकृतिकं कारणं भवति । परमेतानि कारणानि पौनः पुन्येण न भवन्ति । यदि भवति, तर्हि स्वयं प्रकृत्या एव कालान्तरे अनुकूलं वातावरणं भवति । अनेन कोऽपि भयानकः दुष्परिणामः न भवति ।

मानवकृत –प्रदूषणम् (Man Created Pollution)

प्रदूषणमिदं नगरैः औद्योगिक-प्रतिष्ठानैश्च भवति । ग्रामेष्वपि यत्र पाचनक्रिया परम्परामनुसृत्य प्राकृतिक-ईन्धनेन (काष्ठेन, कोयला इत्यनेन,गोमयेन) भवति, तत्र तेषां धूम्रः अपि वायु- प्रदूषणं करोति ।यतः धूम्रः विषाक्तः भवति । प्रायः पाचिका अनेन प्रदूषणेन पीडिता भवति । फलतः तां नासिकारोगःअ, चक्षुरोगः, अस्थमारोगः, हृदयरोगश्च भवितुमर्हति । समयानुषारेण महानसगैशमाध्यमेन इयं समस्या निवारिता भविष्यति, भवति च । एवमेव विविध-प्रकारकस्य ईन्धनस्य प्रयोगः सम्प्रति क्रियते, अतःसमस्येयं नाति कठिना । एतदतिरिक्तमपि कारण द्वयं महत्वपूर्णं

बाह्यसम्पर्कतन्तुः

Air quality modelling
Effects on human health
"https://sa.wikipedia.org/w/index.php?title=वायुमालिन्यम्&oldid=191313" इत्यस्माद् प्रतिप्राप्तम्