"झारखण्डराज्यम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{Infobox settlement
| name = Jharkhand
| native_name_lang =
| type = [[States of India|State]]
| image_skyline =
| image_alt =
| image_seal = Jharkhandseal.png
| seal_alt = Seal of Jharkhand
| image_map = India Orissa locator map.svg
| image_map = India Jharkhand locator map.svg
| map_alt =
| map_caption = Location of Jharkhand in [[India]]
| image_map1 = Jharkhand locator map.svg
| map_caption1 = Map of Jharkhand
| latd = 23.35
| longd = 85.33
| coor_pinpoint = Ranchi
| coordinates_type = region:IN-JH_type:adm1st
| coordinates_display = title
| coordinates_footnotes =
| coordinates_region = IN-JH
| subdivision_type = Country
| subdivision_name = {{flag|India}}
| established_title = Established
| established_date = 15 November 2000
| parts_type = [[List of Indian districts|Districts]]
| parts_style = para
| p1 =
| seat_type = Capital
| seat = [[Ranchi]]
| seat1_type = Largest city
| seat1 = [[Jamshedpur]]
| government_footnotes =
| leader_title = [[Governors of Jharkhand|Governor]]
| leader_name = [[Syed Ahmed (politician)|Syed Ahmed]]
| leader_title1 = [[Chief Ministers of Jharkhand|Chief Minister]]
| leader_name1 = [[Arjun Munda]] ([[Bharatiya Janata Party|BJP]])
| leader_title2 = [[Legislature of Jharkhand|Legislature]]
| leader_name2 = [[Unicameral]] (81 seats)
| leader_title3 = [[14th Lok Sabha|Parliamentary constituency]]
| leader_name3 = 14
| leader_title4 = [[Jharkhand Legislative Assembly|Speaker]]
| leader_name4 = [[C.P.Singh]]
| leader_title5 = [[High Courts of India|High Court]]
| leader_name5 = [[Jharkhand High Court]]
| unit_pref = Metric<!-- or US or UK -->
| area_footnotes =
| area_total_km2 = 79,714
| area_note =
| area_rank = 15th
| elevation_footnotes =
| elevation_m =
| population_footnotes =
| population_total = 32966238
| population_as_of = 2011
| population_rank = 13th
| population_density_km2 = auto
| population_note =
| timezone1 = [[Indian Standard Time|IST]]
| utc_offset1 = +05:30
| iso_code = [[ISO 3166-2:IN|IN-JH]]
| blank_name_sec1 = [[Human Development Index|HDI]]
| blank_info_sec1 = {{increase}} 0.513 (<span style="color:#fc0">medium</span>)
| blank1_name_sec1 = HDI rank
| blank1_info_sec1 = 24th (2005)
| blank_name_sec2 = [[Literacy in India|Literacy]]
| blank_info_sec2 = 67.63% (27th)
| blank1_name_sec2 = Official languages
| blank1_info_sec2 = [[Hindi]]
| website = [http://jharkhand.nic.in]
| footnotes =
}}
[[Image:Jharkhand in India (disputed hatched).svg|thumb|]]
[[Image:Jharkhand in India (disputed hatched).svg|thumb|]]
'''झारखण्ड: '''(हिन्दी - झारखण्ड; बेङ्गाली - ঝাড়খন্ড; उर्दु - جھاڑکھنڈ) भारतस्‍य मध्‍यपूर्वभागे विद्यमानं किञ्चन राज्यम् । बिहारस्य दक्षिणभागतः इदं राज्यं २००० तमस्य वर्षस्य नवेम्बर्मासस्य १५ दिनाङ्के उत्कीर्णम् अस्ति । अस्य राज्यस्य उत्तरदिशि बिहारराज्यं, पश्चिमदिशि उत्तरप्रदेशः छत्तिसगढः च, दक्षिणदिशि ओरिस्सराज्यं, पूर्वदिशि पश्चिमवङ्गराज्यं च वर्तते । अस्य राज्यस्य विस्तारः ७९, ७१४ च कि मी मितः । औद्योगिकनगरं [[राञ्ची]] अस्य राजधानी । जम्शेड्पुरम् अस्य राज्यस्य बृहत्तमम् औद्योगिकं नगरम् । अन्यानि प्रमुखानि औद्योगिकनगराणि धन्बाद्, बोकारो, हझारिभाग् च ।
'''झारखण्ड: '''(हिन्दी - झारखण्ड; बेङ्गाली - ঝাড়খন্ড; उर्दु - جھاڑکھنڈ) भारतस्‍य मध्‍यपूर्वभागे विद्यमानं किञ्चन राज्यम् । बिहारस्य दक्षिणभागतः इदं राज्यं २००० तमस्य वर्षस्य नवेम्बर्मासस्य १५ दिनाङ्के उत्कीर्णम् अस्ति । अस्य राज्यस्य उत्तरदिशि बिहारराज्यं, पश्चिमदिशि उत्तरप्रदेशः छत्तिसगढः च, दक्षिणदिशि ओरिस्सराज्यं, पूर्वदिशि पश्चिमवङ्गराज्यं च वर्तते । अस्य राज्यस्य विस्तारः ७९, ७१४ च कि मी मितः । औद्योगिकनगरं [[राञ्ची]] अस्य राजधानी । जम्शेड्पुरम् अस्य राज्यस्य बृहत्तमम् औद्योगिकं नगरम् । अन्यानि प्रमुखानि औद्योगिकनगराणि धन्बाद्, बोकारो, हझारिभाग् च ।

११:००, ५ मे २०१२ इत्यस्य संस्करणं

Jharkhand
Seal of Jharkhand
Seal
Location of Jharkhand in India
Location of Jharkhand in India
Map of Jharkhand
Map of Jharkhand
Country  India
Established 15 November 2000
Capital Ranchi
Largest city Jamshedpur
Government
 • Governor Syed Ahmed
 • Chief Minister Arjun Munda (BJP)
 • Legislature Unicameral (81 seats)
 • Parliamentary constituency 14
 • Speaker C.P.Singh
Area
 • Total ७९,७१४ km
Area rank 15th
Population
 (2011)
 • Total ३,२९,६६,२३८
 • Rank 13th
 • Density ४१०/km
Time zone UTC+05:30 (IST)
ISO 3166 code IN-JH
HDI increase 0.513 (medium)
HDI rank 24th (2005)
Literacy 67.63% (27th)
Official languages Hindi
Website [१]

झारखण्ड: (हिन्दी - झारखण्ड; बेङ्गाली - ঝাড়খন্ড; उर्दु - جھاڑکھنڈ) भारतस्‍य मध्‍यपूर्वभागे विद्यमानं किञ्चन राज्यम् । बिहारस्य दक्षिणभागतः इदं राज्यं २००० तमस्य वर्षस्य नवेम्बर्मासस्य १५ दिनाङ्के उत्कीर्णम् अस्ति । अस्य राज्यस्य उत्तरदिशि बिहारराज्यं, पश्चिमदिशि उत्तरप्रदेशः छत्तिसगढः च, दक्षिणदिशि ओरिस्सराज्यं, पूर्वदिशि पश्चिमवङ्गराज्यं च वर्तते । अस्य राज्यस्य विस्तारः ७९, ७१४ च कि मी मितः । औद्योगिकनगरं राञ्ची अस्य राजधानी । जम्शेड्पुरम् अस्य राज्यस्य बृहत्तमम् औद्योगिकं नगरम् । अन्यानि प्रमुखानि औद्योगिकनगराणि धन्बाद्, बोकारो, हझारिभाग् च । झारखण्डः नाम अरण्यानां प्रदेशः इत्यर्थः ।

इतिहासः

गौतमकुमारबेरा, अन्ये च केचन इतिहासकाराः उल्लिखन्ति यत् मगधसाम्राज्यात् पूर्वमपि झारखण्डनामकः कश्चन भूराजनैतिकः सांस्कृतिकः समूहः आसीत् इति । तस्य पुस्तके (पृष्ठम्-३३) भविष्यपुराणस्य उल्लेखः अपि क्रियते । मुण्डराजाः इति कथ्यमानाः केचन वनवासिराजानः महत्याः कृषिभूसम्पदः स्वामिनः आसन् । मुघलसाम्राज्यावसरे झारखण्डप्रदेशः कुकरप्रदेशः इति प्रसिद्धः आसीत् ।

झारखण्डः - पृथक् राज्यम्

झारखण्डराज्यं २००० तमे वर्षे नवम्बर्मासस्य १५ दिनाङ्के सक्रियं जातम् । ततः पूर्वं पञ्चाशदधिकवर्षाणि एतन्निमित्तं जनानाम् आन्दोलनं सञ्जातम् । इदं भारतस्य २८ तमं राज्यम् । तस्मिन् प्रदेशे विद्यमानानाम् आदिवासिनाम् अन्येषां च सामाजिक-आर्थिकस्थितीनां समानरीत्या संवर्धयितुम् अशक्तं जातम् इत्यतः एव वनवासिनाम् एव पृथक्-प्रदेशः करणीयः अभवत् । १९९१ तमस्य वर्षस्य जनगणतेः अनुसारम् अस्य राज्यस्य जनसङ्ख्या २,००,००,००० । एषु २८% वनवासिनः, १२% अनुसूचितजातिजनाः च विद्यन्ते । झारखण्डराज्ये २४ मण्डलानि, २१२ विभागाः, ३२,६२० ग्रामाः च विद्यन्ते । एतेषु ४५% ग्रामेषु विद्युद्व्यवस्था विद्यते । ८,४८४ ग्रामाणां मार्गसम्पर्कः विद्यते । देशे धातुसम्पदः उत्पादकेषु राज्येषु झारखण्डराज्यं द्वितीयस्थाने विद्यते (छत्तीसगढराज्यं प्रथमम्) । अयः, अङ्गारः, ताम्रम्, अभ्रकम्, स्फोदिजः, कौकिलेयः, कर्करः, युरेनियम् इत्यादयः धातवः अत्र उपलभ्यन्ते । झारखण्डराज्यं स्वस्य अरण्यसम्पदः निमित्तमपि प्रसिद्धं वर्तते ।

एवं विद्यते चेदपि राज्यस्य सामान्यजनानां जीवने बहु परिवर्तनं न दृश्यते । जनाः राज्यस्य अभिवृद्धै प्रयतमानाः सन्ति, सक्रियाः दृश्यन्ते । तेषां सांस्कृतिकसम्पत्तिः समृद्धा विद्यते - विभिन्नाः भाषाः, विविधाः उत्सवाः, जनपदसङ्गीतं, नृत्यम् अन्याः साम्प्रदायिक्यः कलाः ।

वातावरणम्

राज्यस्य महान् भागः छोटा-नागपुर-शैलप्रस्थभूमौ विद्यते यः कोयल्, दामोदर्, ब्राह्मणि, खार्कै, सुबर्नरेखा इत्येतासां नदीनां स्रोतः वर्तते । बहु भागः अरण्यप्रदेशः इत्यतः व्याघ्राः गजाश्च अधिकसङ्ख्याकाः सन्ति ।

झार्खण्डराज्यस्य मृत्तिकासु महान् भागः महाशिला-शिलाखण्डानां विघटनेन उत्पन्ना अस्ति । मृत्तिकाः एवं विभक्ताः सन्ति -

मृत्तिका प्रदेशः
रक्तमृत्तिका दामोदर-उपत्यका, राजमहलप्रदेशः
अभ्रकयुक्तमृत्तिका कोडेर्मा, झुमेरितिलैय, बार्कगान्, मन्दार्पर्वतः
सैकतमृत्तिका हझारिबाग्, धनबाद्
कृष्णमृत्तिका राजमहलप्रदेशः
अयोपेतरक्तमृत्तिका पश्चिमराञ्ची, पलमु, सन्ताल्परगण, सिङ्घभुम्

Flora and fauna

सस्य-प्राणिसम्पत्तिः

सस्यसम्पत्तिः प्राणिसम्पत्तिश्च अस्मिन् राज्ये समृद्धा अस्ति । अत्र विद्यमानेषु राष्ट्रियोद्यानेषु सस्योद्यानेषु च वैविध्यता दृश्यते ।

लतेहर्मण्डले विद्यमानं २५० चतरस्र कि मी विस्तारयुतं बेट्लाराष्ट्रियोद्यानं बर्वाडितः ८ कि मी दूरे विद्यते । अस्मिन् व्याघ्राः, गवलाः, हरिणाः, अरण्यसूकराः, अजगराः, चित्रहरिणाः, शशाः इत्यादयः विद्यन्ते । सस्तनीजातिप्राणिनः - विविधाः वानराः, नीलवृषभाः, नीलवृषभाः, अरण्यसूकराश्च । १९७४ तमे वर्षे इदम् उद्यानं व्याघ्ररक्षणप्रकल्पत्वेन घोषितम् ।

एतादृशमेव अन्यदेकं हझारिभाग्-वैल्ड्लैफ्-साङ्क्चुरि-नामकम् उद्यानं राञ्चितः १३५ कि मी दूरे प्राकृतिकसौन्दर्येण युक्तं वर्तते । बोकारो-स्टील्-नगरे विद्यमानं जवहरलाल्-सस्यशास्त्रीयोद्यानं झार्खण्डराज्ये विद्यमानं बृहत्तमं सस्यशास्त्रीयोद्यानम् । २०० एकर्मिते विस्तारयुते अस्मिन् उद्याने बहु विधाः प्राणिनः पक्षिणश्च विद्यन्ते । अत्र कृतकजलोद्यानं, नौकाविहारः च विद्यते । बिर्सा मुण्डा जैविकोद्यानं राञ्चीतः १६ कि मी दूरे विद्यते । अत्र अधिकाः सस्तनीप्राणिनः विद्यन्ते ।

जनसङ्ख्याशास्त्रम्

झारखण्डराज्यस्य जनसङ्ख्या ३,२९,६०,००० - पुरुषाः - १,६९,३०,००० महिलाः - १,६०,३०,००० । लिङ्गानुपातः ९४७ महिलाः : १००० पुरुषाः । जनसङ्ख्यायां २८% वनवासिनः, १२% अनुसूचितावल्यां विद्यमानाः, ६०% अन्ये च । राज्यस्य जनसङ्ख्यानिबिडता अस्ति - चतरस्रकिलोमीटर्मितायां भूमौ ४१३ जनाः । इयं परिवर्तते - गुम्लामण्डले चतरस्रकिलोमीटर्मितायां भूमौ १४८ जनाः (कनिष्ठम्) धान्बाद्मण्डले चतरस्रकिलोमीटर्मितायां भूमौ ११६७ जनाः ।

जनगणतिविवरणं दर्शयति यत् क्रमशः राज्ये वनवासिनां सङ्ख्या न्यूना जायमाना अस्ति, वनवासिभिन्नानां सङ्ख्या वर्धमाना अस्ति इति । वनवासिनां जननप्रमाणस्य अल्पता, मरणप्रमाणस्य आधिक्यम्, अन्येषाम् अत्र आप्रवासः, इतः वनवासिनां देशान्तराधिवासनम्, औद्योगिकीकरणस्य दुष्परिणामाः, नगरीकरण्म् इत्यादयः अस्य हेतवः । वनवासिनः वदन्ति यत् विवरणमिदं न युक्तम्, वयमेव अधिकसङ्ख्याकाः स्मः इति ।

The demographic changes continued in Jharkhand more rapidly after independence, ironically through the very process of planned development in the country. Central water commission's report in 1994 reveals that 90 major dams were built in Jharkhand since 1951. Apart from these major dams, 400 medium size dams and 11,878 minor dams were built in the region. There are 79 major industries and factories in the region. These development projects benefited mainly those belonging to the formal economy but deprived the tribals mainly those belonging to informal economy and dependent on the natural resources for a livelihood. About 30 lakh people were displaced and affected by development projects like dams, industries, mines, wildlife sanctuaries, defence establishments, airstrips, housing colonies and infrastructural development like roads and railways. About 90% of the displaced and project affected people were tribals. स्वातन्त्रप्राप्तेः अनन्तरं देशस्य प्रगत्यर्थं कृतायाः योजनायाः द्वारा एव झार्खण्डराज्यस्य जनसङ्ख्यायां महत् परिवर्तनं दृष्टमित्येषः विपर्यासः एव । १९५१ तमात् वर्षात् केन्द्रजल-आयोगेन ९० मुख्याः जलबन्धाः, ४०० सामान्यजलबन्धाः, ११,८७८ लघुबन्धाः च निर्मिताः । ७९ मुख्यानि औद्योगिककेन्द्राणि कार्यागाराश्च निर्मिताः । एताभिः निर्माणयोजनाभिः औपचरिक-आर्थिकतावलम्बिनां लाभः जातः । किन्तु अनौपचारिक-आर्थिकतावलम्बिनां प्राकृतिकसम्पत्त्यैकावलम्बिनां वनवासिनां जीविकायै महती विपत्तिः आपतिता । एतेसां योजनानां कारणतः ३० लक्षजनाः


सम्‍बद्धा: विषया:

External link

"https://sa.wikipedia.org/w/index.php?title=झारखण्डराज्यम्&oldid=192189" इत्यस्माद् प्रतिप्राप्तम्