"हरीतकी" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.1) (Robot: Adding fa:هلیله سیاه
(लघु) Robot: Modifying ar:هليلج كابلي
पङ्क्तिः १०: पङ्क्तिः १०:
[[वर्गः:सस्यानि]]
[[वर्गः:सस्यानि]]


[[ar:إهليلج (نبات)]]
[[ar:هليلج كابلي]]
[[az:Terminaliya xebula]]
[[az:Terminaliya xebula]]
[[dv:އަރޮޅި]]
[[dv:އަރޮޅި]]

१८:४१, ११ मे २०१२ इत्यस्य संस्करणं

हरीतकीवृक्षः

परिचयः

पकशालावैद्यः इत्येव प्रथितम् अस्य हरितकीवृक्षस्य फलम् । सकलरोगाणां निवारकः हरीतकीवृक्षः शतमानेभ्यः भारतदेशे भिषग्वरः इव तिष्ठति । आबलवृद्धं सर्वेषामपि स्वस्थ्यसंरक्षणार्थम् अनिवार्यं सस्यमेतत् । आयुर्वेदशास्त्रे औषधानां राजा इति ख्यातस्य वैज्ञानिकं नाम Tarminalia Chebula । हरीतकी काम्ब्रेटेसि इति सस्यकुटुम्बे अन्तर्गच्छति । (Combretaceae) अयं वृक्षः भारतदेशस्य अरण्येषु सर्वत्र दृश्यते । २५-३०मी.औन्नत्यं प्राप्नोति । शखाविशाखासु मन्दपीतवर्णस्य शलाटवः वर्धन्ते । पक्वेषु फलेषु पिङ्गलवर्णं प्राप्नुवन्ति । पक्वफलानि चित्वा आतपे शोषयित्वा औषधोत्पादनसमवायाः उपयोजयन्ति ।

प्रयोजनानि

आयुर्वेदशास्त्रे सुदीर्घं चर्च्यमाना हरीतकी वतस्य पित्थस्य कफस्य समास्याः परिहर्तुं क्षमतां रक्षति । शैत्यं, खासः, ज्वरह् इत्यादिसामान्यरोगादारभ्य मूलव्याधिः, आस्तमा, हृद्रोगः, कामालारोगः पर्यन्तम् औषधरूपेण उपयुज्यते । मुखव्रणशमनं, दन्तदोषनिवारणम्, जीर्णशक्तिवर्धनार्थं च अस्य वृक्षस्य फलानाम् उपयोगः भवति । लैङ्गिकव्याधीनां निवारणार्थं नरदौर्बल्यं निवारयितुं च हरीतकीफलानि उपयोगपूर्णानि । हरीतकीफलेषु चेबुल्याजिक्, अयासिड्, चेबुलिनिक्, कारीलेजिन् इत्यादयः पदार्थाः सन्तीति संसिद्धाः ।


"https://sa.wikipedia.org/w/index.php?title=हरीतकी&oldid=193294" इत्यस्माद् प्रतिप्राप्तम्