"तत्त्वम् (रसायनशास्त्रम्)" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.2) (Robot: Adding ilo:Kimiko nga elemento
(लघु) r2.7.1) (Robot: Adding gn:Apỹi Kimi rehegua
पङ्क्तिः ५०: पङ्क्तिः ५०:
[[ga:Dúil cheimiceach]]
[[ga:Dúil cheimiceach]]
[[gl:Elemento químico]]
[[gl:Elemento químico]]
[[gn:Apỹi Kimi rehegua]]
[[gv:Bunstoo]]
[[gv:Bunstoo]]
[[hak:Ngièn-su]]
[[hak:Ngièn-su]]

२१:११, १६ मे २०१२ इत्यस्य संस्करणं

तत्त्वं शुद्धः रासायनिकपदार्थः अस्ति। एतत् समाणाम् परमाणूणाम् रचयति। स्वर्णः, लोहः, ताम्रम्, कौकिलीयम्, अम्लकरः च सामान्यानि प्रधानानि च तत्तवानि सन्ति। भिन्नानाम् तत्त्वानाम् भिन्नानि परमाणुअङ्कानि सन्ति। परमाणुअङ्कानि एव तत्त्वान् भिन्नानि भवन्ति।

११८ तत्त्वानि सन् २०११ ज्येष्ठमासम् यावत्पर्यन्तम् मानवाः अबोधन्।

केवलम् ९२ तत्त्वानि पृथ्वीलोके विरले अस्ति।

तत्त्वानि निर्माणानि

यदा ब्रह्माण्डम् अरचयत्, ऊर्जा अपि अरचयत्। ऊर्जायाः तत्त्वस्य निबिडं रूपम् एव अस्ति। यदा ऊर्जा निबिडः अभवत्, तदा तत्त्वं अरचयत्। प्ररंभे केवलम् हाईड्रोजम् एव अरचयत्। परन्तु परमाणुप्रतिक्रियाभ्यः नव तत्त्वानि अरचयत्। एषा परमाणुप्रतिक्रियाभ्यः विशालतारायाम् भवति। यदा विशालतारा अस्फुटत् तदा नव पदार्थाः ब्रह्माण्डे प्रसारयति।

यादा विशालतारायाम् जलजनम् इन्धनः समाप्नोति, तदा एषा हीलियमस्य प्रयोगः करन्ति। शनैः शनैः तारायाः इन्धनः भारयुक्तः भवति। यदा लोहाः रचयन्ति, तदा एषा स्फुटति। अतः ब्रह्माण्डे भारयुक्तानि तत्त्वानि न्यूनानि सन्ति। एतत् विस्फोटम् अङ्गलभाषे सुपरनोवा वदति।