"कंसः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
कंसः यदुवंशस्य उग्रसेनस्य पत्न्यां कालनेमिः इति राक्षस्य अंशेन जातः । मगधदेशस्य राज्ञः [[जरासन्धः|जरासध्य]] पुत्र्यौ अस्तिः प्रास्तिः च अस्य भार्ये । उग्रसेनस्य राज्ञी कदाचित् सखिभिः सह स्नातुं यमुनानदीं गतवती
कंसः यदुवंशस्य [[उग्रसेनः|उग्रसेनस्य]] पत्न्यां कालनेमिः इति राक्षस्य अंशेन जातः । मगधदेशस्य राज्ञः [[जरासन्धः|जरासध्य]] पुत्र्यौ अस्तिः प्रास्तिः च अस्य भार्ये । उग्रसेनस्य राज्ञी कदाचित् सखिभिः सह स्नातुं [[यमुनानदी|यमुनानदीं]] गता कामपरवशा पत्युः स्मरणं कृतवती । सहसा द्रुमिलः इति राक्षसः उग्रसेनस्य रूपेण आगत्य रतिसुखमनुभूतवान् । रतिलक्षणेन एषः उग्रसेनः न इति शङ्किता तेन वास्तववृत्तान्तं प्राप्तवती । तदा रोषात् भवतः दुर्वीर्येणः जातः यदुवंशजेन एव मृत्युं प्राप्नोतु इति शप्तवती । अनेन कारणेन कंसे आसुरी स्वभावः संवृद्धः । प्रप्ते तारुणेय कंसः उग्रसेनं कारावारे अस्थापयत् । स्वयं राज्यं दौष्ट्येन प्रशासितुम् आरब्धवान् ।

==देवकीविवाहः==
पितृव्यस्य पुत्र्याः देवक्याः विवाहं वसुदेवेन सह वैभवेन अकरोत् । नवदम्पतयौ सम्प्रेषणावसरे कंसः ’ अस्याः गर्भजः शिशुः ते मृत्युः भविष्यति ’ इति अशीरवाणीं श्रुतवान् । भीतः कंसः देवकीवसुदेवौ कारावारे स्थापितवान् । तयोः जाते सन्ताने कंसः मारयति स्म । एवं तयोः सप्तापत्यानि मारितवान् । वसुदेवदेवक्योः अष्टमे गर्भे [[श्रीकृष्णः]] अजायत । देववाणीम् अनुसरन् वसुदेवः तं शिशुं नन्दगोकुलस्य नन्दगोपस्य पत्न्याः[[यशोदा]]याः निकटं त्यक्त्वा तया प्रसूतां कन्याम् आनीय देवक्याः समीपम् अस्थापयत् । देवक्याः स्त्रीजननम् अभवत् इति ज्ञात्वा कंसः खड्गपाणि तत्रागतः । शिशुम् उपरि क्षिप्त्वा खड्गं प्रसारितवान् । किन्तु शिशुः तव मृत्युः नन्दगोकुले वर्धते इति उक्त्वा अदृश्यः अभवत् ।





०६:४९, २१ मे २०१२ इत्यस्य संस्करणं

कंसः यदुवंशस्य उग्रसेनस्य पत्न्यां कालनेमिः इति राक्षस्य अंशेन जातः । मगधदेशस्य राज्ञः जरासध्य पुत्र्यौ अस्तिः प्रास्तिः च अस्य भार्ये । उग्रसेनस्य राज्ञी कदाचित् सखिभिः सह स्नातुं यमुनानदीं गता कामपरवशा पत्युः स्मरणं कृतवती । सहसा द्रुमिलः इति राक्षसः उग्रसेनस्य रूपेण आगत्य रतिसुखमनुभूतवान् । रतिलक्षणेन एषः उग्रसेनः न इति शङ्किता तेन वास्तववृत्तान्तं प्राप्तवती । तदा रोषात् भवतः दुर्वीर्येणः जातः यदुवंशजेन एव मृत्युं प्राप्नोतु इति शप्तवती । अनेन कारणेन कंसे आसुरी स्वभावः संवृद्धः । प्रप्ते तारुणेय कंसः उग्रसेनं कारावारे अस्थापयत् । स्वयं राज्यं दौष्ट्येन प्रशासितुम् आरब्धवान् ।

देवकीविवाहः

पितृव्यस्य पुत्र्याः देवक्याः विवाहं वसुदेवेन सह वैभवेन अकरोत् । नवदम्पतयौ सम्प्रेषणावसरे कंसः ’ अस्याः गर्भजः शिशुः ते मृत्युः भविष्यति ’ इति अशीरवाणीं श्रुतवान् । भीतः कंसः देवकीवसुदेवौ कारावारे स्थापितवान् । तयोः जाते सन्ताने कंसः मारयति स्म । एवं तयोः सप्तापत्यानि मारितवान् । वसुदेवदेवक्योः अष्टमे गर्भे श्रीकृष्णः अजायत । देववाणीम् अनुसरन् वसुदेवः तं शिशुं नन्दगोकुलस्य नन्दगोपस्य पत्न्याःयशोदायाः निकटं त्यक्त्वा तया प्रसूतां कन्याम् आनीय देवक्याः समीपम् अस्थापयत् । देवक्याः स्त्रीजननम् अभवत् इति ज्ञात्वा कंसः खड्गपाणि तत्रागतः । शिशुम् उपरि क्षिप्त्वा खड्गं प्रसारितवान् । किन्तु शिशुः तव मृत्युः नन्दगोकुले वर्धते इति उक्त्वा अदृश्यः अभवत् ।



"https://sa.wikipedia.org/w/index.php?title=कंसः&oldid=194444" इत्यस्माद् प्रतिप्राप्तम्