"छत्राकम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Robot: Adding uk:Гриб (плодове тіло)
(लघु) Robot: Adding bn:মাশরুম
पङ्क्तिः १८: पङ्क्तिः १८:
[[bi:Sompiniong]]
[[bi:Sompiniong]]
[[bjn:Kulat]]
[[bjn:Kulat]]
[[bn:মাশরুম]]
[[bs:Gljiva]]
[[bs:Gljiva]]
[[ca:Bolet]]
[[ca:Bolet]]

०५:१०, १ जुलै २०१२ इत्यस्य संस्करणं

छत्राकाणि
अन्यविधछत्राकम्

एतत् छत्राकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् छत्राकम् आङ्ग्लभाषायां Mushroom इति उच्यते । एतत् छत्राकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन सूपः, क्वथितं, व्यञ्जनम् इत्यादिकं निर्मीयते । एतत् छत्राकं बहुवर्णीयं, बहुविधं, बह्वाकारकं चापि भवति ।

रक्तवर्णीयं छत्राकम्
"https://sa.wikipedia.org/w/index.php?title=छत्राकम्&oldid=199165" इत्यस्माद् प्रतिप्राप्तम्